________________ टीका यिनि स्वर्गा 311 धर्मः / शेषरागादिदोषशत्रुसंघातविघातकारिण्यपारसंसारपारावारागाधमध्यनिमजांतुसंतानसमुत्तरणविधा | यिनि स्वर्गापवर्गसौख्यसंदोहसंपादके श्रीसर्ववचने तथैकांताप्तवचने च श्रघानं विधेयं, तदनुसारेण च सदनुष्टाने प्रवृत्तिः कार्या, चं च कुर्वतां जव्यानां व्युबिद्यते रागादयः, दीयंते क्विष्टकर्मा णि, प्रवर्धते पुण्यप्रकृतयः, सिध्यंते सकलसमीहितानि, ततश्च निरतिचारचारित्रसंपत्त्या सकलकर्मदायलदणो मोदः प्राप्यत इति. तथा यदुक्तं-सदाचारप्रमत्तानां / मतमेकांतशिदणं // इति त. दुदृष्टांतदारेणाह // मूलम् / / अत्रार्थ श्रेणिको ज्ञात-मभयश्च महामतिः // धर्मदृढमना बाब्यो / द्विती. यः स्थिरकारकः // 1 // व्याख्या-धर्मे सम्यक्त्वादिमूलगुणोत्तरगुणरूपे पुण्यस्कंधे दृढमना निश्च लचित्त आब्यः श्रेणिकान्निधानो नृपः, द्वितीयस्तथैव पुत्रोऽनयकुमारनामा स्थिरकारको धर्मे च. लचित्तानां स्थैर्यसंपादकः. झाते च यथाक्रममिति-समस्ति मगधालंकारकारकं साधुसाध्वीश्रावकश्राविकाचतुर्विधसंघपदप्रचारालंकृतत्रिकचतुष्कचत्वरं राजगृहं नाम पुरखरं, तत्र श्रीमन्महावीरपादपअमधुकरः दायिकसम्यक्त्वदर्शनी जिनशासने निःप्रकंपमानसो हैहयान्वयसंनवः श्रेणिको नाम | Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.