________________ धर्म महाराजोऽऋत्, स चान्यदा सौधर्मदेवलोके सुधर्मायां सजायां शक्रसिंहासने आसीनेनानेकसुर- | का कोटीपरिवृतेन शक्रेण प्रशंसितः, अहो याहशी श्रेणिकस्य नैपॅथे प्रवचने निश्चला नक्तिः सुरैरपि दोजयितुमशक्या न तादृश्यन्यस्य. एतच्च समाकायकः सुरः शक्रवचनमश्रद्दधानो राजगृहनगरमाजगाम. कृत्वा च वैक्रियं साधुरूपं नगरनिर्गमासन्ने महाहदे जालकरो मत्स्यान् जग्राह, स च तेनांतिकं गबता श्रेणिकेन ददृशे, अहो शारदीनशशिकरसंकाशं सर्वशासनमेष मलिनीकरोती. ति वितयं परिमितसहायः स तत्समीपमगमत, जणितश्चासौ राज्ञा जो नद्र किमिदं क्रियते? ते. नोचे मत्स्यग्रहणं, किमर्थ ? संयमोपग्रहार्थ, नास्ति मे कंबलः, तेन च विना प्रदीपप्रनाविद्युहारि. धारासचित्तरजश्च निवारयितुं न शक्यते, मत्स्यान वीथ्यां विक्रीय तहेननेन कंबलं गृहीष्यामि. रा. झोक्तमलमनेन दुर्व्यवसायेन, अहं ते कंबलं दास्यामि, प्रतिपन्नमनेन, दत्तश्च राझा तस्मै कंबलः. ततो राज्ञा हट्टमार्गेणापन्नसत्वा काचित्संयती प्रत्यापणं कपर्दकान याचंती दृष्टा, पृष्टा चार्य ! किं क रोषि? तयोक्तं निश्चिंतस्त्वं परपीमां न जानासि, गर्नवत्यहं, प्रसवो नविता, तत्र च घृतगुडादिना / प्रयोजनं, तच्च कपर्दकैर्विना न संपद्यते, तदर्थ चायमारंभः. राझोक्तमहं ते सर्व करिष्यामि, बाग PP.AC. Gunratnasuri M.S. Jun Gun Aaradrak Trust