________________ धर्म | मम गृहे, अागता, धृता च विविक्ताश्रये, प्रसूता देवमायया, कारित नभृताप्तस्त्रिया सूतिकर्म, | स्वयमपि समीपस्थो न कस्यापि प्रवेशं ददाति. प्रयुक्तावधिना च शातं देवेन, यादृशोऽयं सुरस्खा मिना वर्णितस्तादृश एव महात्मायं, ततोऽसौ संयतीस्वरूपमुपसंहृत्य चलकुंम्लाभरणऋषितशरीरो | देवो बच्व, थवादीच यादृशस्त्वं सौधर्मे शक्रेणानेकसुरसमदं निश्चलणक्तिः श्रेणिकः सर्वधर्म देवेनापि चालयितुमशक्यस्तत्सत्यमेव, नात्र विचारः, तुष्टोऽहं तावद् गृहाण ममाष्टादशसरमष्टाद. शचक्रं च हाररत्नं गोलकयुगलं च, एवं तदुनयमपि दत्वा देवलोकं जगाम देवः, श्रेणिकोऽपि प्रीतिपात्रमिति कृत्वा हाररत्नं चेक्षणायै ददौ, गोलकयुगलं च सुनंदाय, तया च क्रोधानलदंदह्यमा नचित्तया गोलकयुगलं सजास्तंने प्रस्फोटितं, एकस्माकोलकात्कुंडलयुगलं विनिर्गतं, हितीयाच दे. वदुष्यवस्त्रयुगलं, प्रहृष्टचित्तया च गृहीतं सुनंदयेति गतं श्रेणिकशातं. अधुनाजयकुमारझातमुच्यते बच्वं दुर्गतः कोऽपि / पुरे राजगृहानिधे // निःसंतानो निराधारो / निदाचरशिरोमणिः // | // 1 // काष्टभावहः कापि / तृणजारवहोऽपि च // जलाहरणकारीति / लोको वक्ति यहवया // // 2 // कंडकः पाशकश्चैव / पादपदालकस्तथा // कुकर्म कुरुते सर्व / पुरे तत्र गृहे गृहे // 3 // Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S.