Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 50 ] मेतत् , यदा गल्डो विष्णुमुद्हेत् तदा चाऽस्य पादौ ध्रियेतेति । द्विहस्तस्य गरुडस्य युगपत् छत्रकुम्भधारणं विष्णोर्भारवहनं च हस्तसाहाय्यं विनाऽसम्भवात् तेनैवमन्वयो भवितुमर्हति___ 'यदास्य पृष्ठे भगवान् भवति, तदा गरुडस्य करौ छत्रकुम्भधरौ न कर्तव्यौ' इति ।
śl. 71. Taken probably from ŚR.,103B Part II, Ch. 25, śl. 111, 112a. तन्त्र पाठभेदाः "-०जिन्युपवीती - कृतकमण्डलुः ।
- - महोदर:10C ॥ १॥ पुरुषो धामनाकारस्तथा (ब्राह्मण-)बटुः महोदरः एव भवति । Sr. 72. 'रूपमण्डने' 103 रामस्य दाशरथेस्तथा बलरामस्य एवं वर्णनं प्राप्यते
'रामश्शरेषुक्छयामः ससीरमुसलो बलः ।' तेनाऽस्माकं मते 'राम'स्य श्लोकार्धादनन्तरं (७५श्लोके) बलरामस्य अनन्तबलरामस्य वा वर्णनमासीत् । तस्य च श्लोकाध भ्रमात् परित्यक्तं, मन्ये । बलरामस्यैव आयुधौ सीरमुषलौ ।
Si.72-74. 'शिल्परत्ना'दुस्तं 103b मन्ये । SR. II, Ailhy. 25, St. 112-115. तत्र पाठभेदाः
(७२) -शोभितम् । (७३) -फुल्ललोचनां ।
St. 76. 'शिल्परत्ने' 103c ७४श्लोकस्यानन्तरं श्लोकोऽयं विन्यस्तः । तेन प्रमाणान्तरमिदम्, अस्माकं मते स्थानव्यत्यासस्य । SR. II, 25, 52. 116.
St. 77-80, 82. 'शिल्परत्ना'दुद्धताः। SR. II, 25, 37. 117-121a. St. 83-85. "शिल्परस्त्रसंयोजिते कस्मिविद ग्रन्थे। 10-1. तत्र पाठभेदाः
(८३) प्रमत्तघदने०-। (८४) - लम्बिनौ -। - घामे शंख -॥ (८५)-( गदा रम्यां ) लिखेचित्रविशारदः ॥
___103B. Sri Kumira : Silparatnam, Trivandrum Skt. Serics, No. XCVIII. Part II.
103C. These quotations are also given in T. A. Gopinatha Rao : op. cit., presumably from another version of SR.
103a. See T. A.G. Rao : Op. cit.
103b. Quoted, also, by T. A. G. Rao : Op. cit., apparently from another version of SR., which sometimes gives better readings. -०लोचना should really refer to the Devi, who is astonished, with her Lord's Prowess. Also, in SR.
103c. Both, in T. A. G. Rao : Op. cit., and SR. - 104. Quoted in T. A.G. Rao : Op. cit.
For Private And Personal Use Only