Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चतुर्थोऽध्यायः
दीर्घे वा सन्धिरेखाभिर्युक्तकाकपदाकृति (:) | लिङ्गं नान्याश्रितं लिङ्गमाश्रिताः सर्वदेवताः । स्थापयेन्मुख्यदेवस्य (१)स्कन्दमेदान्तरे सुरान् ॥ ७१ ॥
इति घटितरत्न लिङ्गलक्षणम् ।
|राणस्यां प्रयागे च गङ्गायाः सङ्गमेषु च ।
कुरुक्षेत्रे सरस्वत्यां बाणलिङ्गं सुखावहम् ॥ ७२ ॥ नि वै नर्मदायाश्च अन्तर्वेद्याञ्च सङ्गमे ।
केदारे च प्रभासे च बाणलिङ्गं सुखावहम् ॥ ७३ ॥ [ इति बाणोत्पत्तिस्थानम् ]
त्रेपञ्चवारं यस्यैव तुलासाम्यं न जायते ।
नदा बाणः समाख्यातः शेषं पाषाणसम्भवम् ॥ ७४ ॥ [ इति बाणपरीक्षा ]
स्थूलं (२) खण्डञ्च दीर्घञ्च स्फुटितं छिद्रसंयुतम् । बिन्दुयुक्तं च शूलाग्रं कृष्णं च चिपिटं तथा ॥ ७५ ॥ (३) चक्रञ्च मध्यहीनञ्च बहुवर्णञ्च यद् भवेत् । वर्जयेन्मतिमाँल्लिङ्गं सर्वदोषकरं यतः ॥ ७६ ॥ [ इति वर्ण्यलिङ्गानि ]
Acharya Shri Kailassagarsuri Gyanmandir
ग्रन्थान्तरे ;
महानदी समुद् (४) भूत सिद्धक्षेत्रादिसम्भवम् ।
पाषाणं परया भक्त्या लिङ्गवत् पूजयेत् सुधीः ॥ ७७ ॥
सदोषं गुणसंयुक्तं बाणं पूज्यं हि नित्यशः । बलालक्ष्मीं समाकृष्य भुज्यते बाणलिङ्गतः ॥ ७८ ॥
For Private And Personal Use Only
२६
(५) सर्वं व्रततपो दानं तीर्थं देवेषु यत् फलम् । तत् फलं कोटिगुणितं प्राप्यते लिङ्गपूजनात् ॥ ७९ ॥ (१) 'स्कन्ध-' इति स्यात् । (२) 'खर्वञ्च' इति स्यात् । (३) 'वञ्च' इति स्यात् । (४) 'भूतमिति स्यात् । (५) 'सर्वत्रततपोदानतीर्थदेवेषु' इति स्यात् ।
Loading... Page Navigation 1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339