Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः
अथ नक्षत्राणि
उत्तराषाढरोहिण्यौ मृगशीर्षं पुनर्वसुः ।
मघा चित्रा विशाखा चानुराधा मूलमेव च ॥ ७॥ पूर्वाषाढा श्रुतिश्चैव शतभिषोत्तरं पदम् । रेवती पुष्यभरणी कृत्तिका रेवती क्रमात् ॥ ८ ॥
अश्विनी श्रवणाश्विन्यौ तथा चित्रा विशाखिका । उत्तरा फल्गुनी चेति जिनानां जन्मभानि वै ॥ ९॥
अथ राशयः
:
धनुर्वृषोऽथ ( १ ) मिथुन मिथुनं सिंह ( २ ) कन्यकैः । तुला वृश्चिकचापानि धनुर्मकर (३) कुम्भकैः ॥ १० ॥ (४) मीनामीने कर्कमेषा वृषो मीनोऽप्यजः क्रमात् । मकरो मेष-कन्ये तु तुला कन्येति राशयः ॥ ११ ॥ [ जिनोपासकयक्षनामानि ]
(५) यक्षिणी स्याद् गोमुखो महायक्षस्त्रिमुखो यक्षनायकः । तुम्बरुः कुसुमश्चापि मातङ्गो विजयो जयः ॥ १२ ॥ ब्रह्मा यक्षेट् कुमारः षण्मुखपातालकिन्नराः । गरुडो गन्धर्वो यक्षेट् कुबेरो वरुणोऽपि च ॥ १३ ॥ भृकुटि (६) र्गोऽभिधः पार्थे वा मातङ्गोऽर्हदुपासकाः [ जिनानां शासनदेवताः ] चक्रेश्व (७) जिनबला दुरितारिश्च कालिका ॥ १४ ॥ महाकाली (८) शमा शांता ( ९ ) भृगुढ्यश्च सुतारिका । अशोका मानवी चण्डी विदिता चाङ्कुशी तथा ॥ १५ ॥
For Private And Personal Use Only
४३
(१) मिथुनं ' इति स्यात् । (२) ' कन्यके' इति स्यात् । ( ३ ) ' कुम्भकौ' इति स्मात् । (४) 'मीनो मीन' इति स्यात् । (५) अत्र ' यक्षिणी 'ति सम्पातायातं स्यात् ; 'स्याद् गोमुखो महायक्ष' इतिक्रमेण पाठ्यम् । ( ६ ) ' गमेघपाच मातङ्गोऽ-' इति स्यात् । (७) ' -नितबला' इति देवतामूत ( ७।१४ ) | ( ८ ) 'श्यामा' इति स्यात् । (९) 'भृकुटिश्व' इति स्यात् ।
Loading... Page Navigation 1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339