Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited

View full book text
Previous | Next

Page 323
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पञ्चमोऽध्यायः क्षेत्रपालो विधातव्यो दिग्वासा घण्टभूषितः । कर्तिकां डमरुं बिभ्रद्दक्षिणे तु करद्वये ॥ ७४ ॥ वामे शूलं कपालञ्च मुण्डमा लोपवीतकम् । (१) करोति कटितोदार सर्पग्रन्थितशेखरः ॥ ७५ ॥ इति क्षेत्रपालः । खटु/ङ्क्रमसिपाशञ्च शूलञ्च दधतः करैः । डमरुञ्च कपालञ्च वरदं भुजगं तथा ॥ ७६ ॥ Acharya Shri Kailassagarsuri Gyanmandir आत्मवर्णसमोपेत सारमेयसमन्वितम् । ध्यात्वा जपेत् सुसंहृष्टः सर्वान् कामानवाप्नुयात् ॥ ७७ ॥ इति वटुकभैरवः । इति श्रीसूत्रधारमण्डनविरचिते रूपमण्डने वास्तुशास्त्रे गौर्याः प्रमाणमूर्तिलक्षणाधिकारः पञ्चमोऽध्यायः । (१) 'करोटिनिकरोदार -' इति देवतामूत्त पाठ : ( अ० ८, श्लो० ६० ) । रूप–६ For Private And Personal Use Only ४१

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339