Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पञ्चमोऽध्यायः
क्षेत्रपालो विधातव्यो दिग्वासा घण्टभूषितः । कर्तिकां डमरुं बिभ्रद्दक्षिणे तु करद्वये ॥ ७४ ॥
वामे शूलं कपालञ्च मुण्डमा लोपवीतकम् । (१) करोति कटितोदार सर्पग्रन्थितशेखरः ॥ ७५ ॥ इति क्षेत्रपालः ।
खटु/ङ्क्रमसिपाशञ्च शूलञ्च दधतः करैः ।
डमरुञ्च कपालञ्च वरदं भुजगं तथा ॥ ७६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
आत्मवर्णसमोपेत सारमेयसमन्वितम् ।
ध्यात्वा जपेत् सुसंहृष्टः सर्वान् कामानवाप्नुयात् ॥ ७७ ॥ इति वटुकभैरवः ।
इति श्रीसूत्रधारमण्डनविरचिते रूपमण्डने वास्तुशास्त्रे गौर्याः प्रमाणमूर्तिलक्षणाधिकारः पञ्चमोऽध्यायः ।
(१) 'करोटिनिकरोदार -' इति देवतामूत्त पाठ : ( अ० ८, श्लो० ६० ) ।
रूप–६
For Private And Personal Use Only
४१
Loading... Page Navigation 1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339