SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पञ्चमोऽध्यायः क्षेत्रपालो विधातव्यो दिग्वासा घण्टभूषितः । कर्तिकां डमरुं बिभ्रद्दक्षिणे तु करद्वये ॥ ७४ ॥ वामे शूलं कपालञ्च मुण्डमा लोपवीतकम् । (१) करोति कटितोदार सर्पग्रन्थितशेखरः ॥ ७५ ॥ इति क्षेत्रपालः । खटु/ङ्क्रमसिपाशञ्च शूलञ्च दधतः करैः । डमरुञ्च कपालञ्च वरदं भुजगं तथा ॥ ७६ ॥ Acharya Shri Kailassagarsuri Gyanmandir आत्मवर्णसमोपेत सारमेयसमन्वितम् । ध्यात्वा जपेत् सुसंहृष्टः सर्वान् कामानवाप्नुयात् ॥ ७७ ॥ इति वटुकभैरवः । इति श्रीसूत्रधारमण्डनविरचिते रूपमण्डने वास्तुशास्त्रे गौर्याः प्रमाणमूर्तिलक्षणाधिकारः पञ्चमोऽध्यायः । (१) 'करोटिनिकरोदार -' इति देवतामूत्त पाठ : ( अ० ८, श्लो० ६० ) । रूप–६ For Private And Personal Use Only ४१
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy