SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठोऽध्यायः अथ जैनमूर्तिलक्षणाधिकारप्रारम्भः [ चतुर्विंशतिरहन्तः] एतस्या(१)मिषसर्पिण्या ऋषभोऽ(२)जिनसम्भवः । अभिनन्दस्तु (३)सुमूर्तिस्ततः पद्मप्रभाभिधः ॥ १॥ सुपार्श्वश्चन्द्र(४)प्रभेव(५)स्तुविधिस्याथ शीतलः । (६)श्रियांशो वासपूज्यश्च विमलोऽनन्ततीर्थकृत् ॥२॥ धर्मशान्ति(७)कुप्यरोममल्लिश्च मुनि(८)सुवृतः । (९)नेमि-नेमि-पाच-वीरश्चतुर्विंशति अर्हताः (१) ॥ ३ ॥ [जिनानां वर्णाः] (१०)रक्तो च पद्म(११)प्रभु भवासंपूज्यौ (१२)शुक्लं च चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुनर्नेमि(१३)षुगुणैर्विलीनै (१४)श्रीमल्लिः पाश्र्वे कनकत्विषोऽन्ये ॥ ४ ॥ [यथाक्रमं जिनानां ध्वजाः ] वृषो गजोऽश्व(१५)जो मृगवक्तोंचोब्जः स्वस्तिकः शशी । मकरवत्सखङ्गीशमहिषः शूकरस्तथा ॥५॥ श्येनो वज्रं (१६)मृगछागो नन्द्यावों घटोऽपि च । कूर्मो नीलोत्पलं शङ्खः (१७)फाणी सिंहोऽर्हतां ध्वजाः ॥ ६॥ (१) मवसर्पिण्याम्' इति स्यात् । (२) -जित-' इति स्यात् । (३) 'सुमति' इति स्यात् । (४) 'प्रभश्च' इति स्यात् । (५) 'सुविधिश्वार्थ' इति स्यात् । (६) 'श्रेयांसो' इति स्यात् । (७) 'कुन्थारयो' इति स्यात् । (८) 'सुव्रतः' इति स्यात् । (९) 'नमि-' इति स्यात् । (१०) 'रक्तौ' इति स्यात् । (११) 'प्रभवासपूज्यौ' इति स्यात् । (१२) 'शुक्लौ' इति स्यात् । (१३) ' मुनी च नीलौ' इति स्यात् । (१४) 'श्रीमलिपाश्ौं' इति स्यात् । (१५) श्वः प्लवगः क्रौञ्चोऽब्जः' इति स्यात् । (१६) 'मृगश्छागो' इति साधु । (१७) 'फणी' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy