Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः
[शाक्ताधिकारः] अथ गौर्याः प्रवक्ष्यामि प्रमाणं मूर्तिनिर्णयम् । चतुर्भुजा त्रिनेत्रा या सर्वाभरणभूषणा ॥१॥
[इति गौरीमूः सामान्यलक्षणम् ] अक्षसूत्राम्बुजं धत्ते दर्पणञ्च कमण्डलुम् । उमा-नाम्नी भवेन्मूर्तिर्वन्दिता त्रिदशैरपि ॥ २ ॥
___ [इत्युमा] (१)अक्षसूत्रां शिवां देवीं गणाध्यक्षकमण्डलुम् । पक्षद्वयेऽग्निकुण्डञ्च पार्वती पर्वतोद्भवा ॥ ३ ॥
[इति पार्वती] अक्षसूत्रं तथा पद्ममभयञ्च वरन्तथा। गोधासना(२)प्रियामूर्तिर्गृहे पूज्या श्रिये सदा ॥ ४ ॥
[इति श्रिया ] कमण्डल्वक्षसूत्रञ्च विभ्राणा वज्रमङ्कुशम् । गजासनस्थिता रम्भा कर्तव्या सर्वकामदा ॥ ५ ॥
[इति रम्भा] शूलाक्षसूत्रदण्डञ्च बिभ्राणा चैव चामरम् । तोतला कथिता चेयं सर्वकोपप्रणाशनी ॥६॥
[इति तोतला] नागपाशाङ्कुशौ (३)चैव भयदं वरदं करम् । त्रिपुरा नाम सा पूज्या वन्दिता त्रिदशैरपि ॥ ७ ॥
[इति त्रिपुरा]
इति गौर्या मूर्तयः। (१) 'अक्षसूत्रं शिवं देवं गणाध्यक्षं' इति देवतामूर्ती (१४)। (२) श्रिया' इति स्यात् । (३) 'चैवाभयदं' इति स्यात् ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339