SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः [शाक्ताधिकारः] अथ गौर्याः प्रवक्ष्यामि प्रमाणं मूर्तिनिर्णयम् । चतुर्भुजा त्रिनेत्रा या सर्वाभरणभूषणा ॥१॥ [इति गौरीमूः सामान्यलक्षणम् ] अक्षसूत्राम्बुजं धत्ते दर्पणञ्च कमण्डलुम् । उमा-नाम्नी भवेन्मूर्तिर्वन्दिता त्रिदशैरपि ॥ २ ॥ ___ [इत्युमा] (१)अक्षसूत्रां शिवां देवीं गणाध्यक्षकमण्डलुम् । पक्षद्वयेऽग्निकुण्डञ्च पार्वती पर्वतोद्भवा ॥ ३ ॥ [इति पार्वती] अक्षसूत्रं तथा पद्ममभयञ्च वरन्तथा। गोधासना(२)प्रियामूर्तिर्गृहे पूज्या श्रिये सदा ॥ ४ ॥ [इति श्रिया ] कमण्डल्वक्षसूत्रञ्च विभ्राणा वज्रमङ्कुशम् । गजासनस्थिता रम्भा कर्तव्या सर्वकामदा ॥ ५ ॥ [इति रम्भा] शूलाक्षसूत्रदण्डञ्च बिभ्राणा चैव चामरम् । तोतला कथिता चेयं सर्वकोपप्रणाशनी ॥६॥ [इति तोतला] नागपाशाङ्कुशौ (३)चैव भयदं वरदं करम् । त्रिपुरा नाम सा पूज्या वन्दिता त्रिदशैरपि ॥ ७ ॥ [इति त्रिपुरा] इति गौर्या मूर्तयः। (१) 'अक्षसूत्रं शिवं देवं गणाध्यक्षं' इति देवतामूर्ती (१४)। (२) श्रिया' इति स्यात् । (३) 'चैवाभयदं' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy