Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited

View full book text
Previous | Next

Page 297
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयोऽध्यायः [ प्रद्युम्नः] प्रद्युम्नश्च (१)चक्रशङ्ख गदाम्भोजानि पाणिभिः । [त्रिविक्रमः] त्रिविक्रमस्त्रिषु गदाचक्रशङ्खान् बिभर्ति यः ॥ १५ ॥ [ नरसिंहः ] नरसिंहस्तु चक्राब्जगदाकम्बुविराजितः । [जनार्दनः ] जनार्दनोऽम्बुजं चक्रं कम्बु कौमोदकी दधौ ॥ १६ ॥ - [वामनः] वामनस्तु शङ्खचक्रगदापालसत्करः । [श्रीधरः] श्रीधरो वारिजं चक्रं गदाशङ्ख दधाति च ॥ १७ ॥ [अनिरुद्धः] अनिरुद्धो लसच्चक्रगदाशङ्खारविन्दवान् । [हृषीकेशः] हृषीकेशो गदां चक्रं पद्मशङ्ख च धारयन् ॥ १८ ॥ [पद्मनाभः] पद्मनाभः पाञ्चजन्यं पद्मं चक्रं गदामपि । [दामोदरः] दामोदरोऽम्बुजं शङ्ख गदां धत्ते सुदर्शनम् ॥ १९ ॥ [हरिः] हरिर्धारयते कम्बु चक्र पद्मं तथा गदाम् । [कृष्णः ] कृष्णः करैः पाञ्चजन्यं गदां पद्मं सुदर्शनम् ॥ २० ॥ एताः सुमूर्तयो ज्ञेया दक्षिणाधःकरक्रमात् । (वासुदेवादिवर्णाः स्युः षडेते तददादयः?) ॥ २१ ॥ (१) 'चक्रशङ्खगदाम्भोजानि' इति स्यात् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339