Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited

View full book text
Previous | Next

Page 300
________________ Shri Mahavir Jain Aradhana Kendra १८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रूपमण्डने वासुदेवं सितं ज्ञेयं रक्तं सङ्कर्षण मतम् । दामोदरं तु नीलाभमनिरुद्धं तथैव च ॥ ४० ॥ श्यामं नारायणं ज्ञेयं वैष्णवं कृष्णवर्णकम् । बहुवर्णभनन्ताख्यं श्रीधरं पीतमुच्यते ॥ ४१ ॥ [ उत्तमादिचक्रप्रमाणम् ] वृत्त (१) सूत्रेऽष्टमो भाग उत्तमं ( २ ) वक्लक्षणम् । मध्यमञ्च चतुर्भागं कनीयस्तु त्रिभागकम् ॥ ४२ ॥ [ त्रिचक्रलक्ष्मीनारायणः ] लक्ष्मीनारायण देवस्त्रिभिश्वकैर्व्यवस्थितः । पूजनीयः प्रयत्नेन भुक्तिमुक्तिफलप्रदः ॥ ४३ ॥ [ शालग्रामस्य प्रतिष्ठानिषेधः ] अहं ब्रह्मादयो देवाः सर्वभूतानि केशवः । सदा सन्निहितस्तत्र प्रतिष्ठाकर्म नास्त्यतः ॥ ४४ ॥ शालग्रामप्रशंसा ] शालग्रामशिलाग्रे तु यो जुहोति हुताशनम् । एकाहुतिर्हुता सम्यक् कल्पकोटिगुणोत्तरा ॥ ४५ ॥ इति शालिग्रामपरीक्षा | [ अथ मूर्त्तिविशेषाः ] ताक्ष्यों (३) मकङ्कतः प्रक्षः कौशिकाकारनासिकः । चतुर्भुजस्तु कर्त्तव्यो वृत्तनेत्रमुखस्तथा ॥ ४६ ॥ गृधोरुजानुचरणः पक्षद्वयविभूषितः । प्रभासंस्थानसौवर्णः कलापेन विभूषितः ॥ ४७ ॥ छतञ्च पूर्णकुम्भञ्च करयोस्तस्य कारयेत् । करद्वयञ्च कर्त्तव्यं तथा विरचिताञ्जलि || ४८ ॥ नवताल : प्रकर्त्तव्यो गरुडो मानसूत्रतः । (४) पादजानुकटिवदचीयां वाहनस्य दृक् ॥ ४९ ॥ यदुश्च भगवान् पृष्ठे छलकुम्भधरौ करौ । किञ्चिलम्बोदरः कार्यः सर्वाभरणभूषितः ॥ ५० ॥ (१) ' सूत्राष्टमो' इति स्यात् । (२) 'चक्र -' इति स्यात् । प्रख्यः' इति स्यात् । (४) ' पादं जानु कटिं यावदर्चायां' इति स्यात् । For Private And Personal Use Only (३) ' मरकत

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339