Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपमण्डने सकृष्णः कार्तिकेयोऽब्जशक्तिखेटककम्बुभिः । गरुडध्वजस्तार्श्वस्थोऽब्जशङ्खध्वजचिह्नवान् ॥ २२ ॥ जयन्तोऽक्षचक्रदण्डपद्मादित्रसंवृतः । गोवर्धनो लसच्चक्रशङ्खपद्मर्गदां (१)हि तत् ॥ २३ ॥
इति श्रीहरेश्चतुर्विंशतिमूर्तयः । मत्स्यकूर्मी स्वस्वरूपौ नृवराहो गदाम्बुजम् । (२) बिभृत्स्यामो वराहास्यो दंष्ट्राग्रे तु धृता धरा ॥ २४ ॥
[इति मत्स्यकूर्मवराहाः] नृसिंहः सिंहवक्त्रोऽतिदंष्ट्रालः कुटिलोरुकः । हिरण्योरस्थलासक्तविदारणकरद्वयः ॥ २५ ॥
[इति नृसिंहः] वामनः सशिखः श्यामो दण्डी (३)पीताम्बुपात्रवान् । (४) जटिलीनधरो रामो भार्गवः परशुं दधत् ॥ २६ ॥
- [इति वामनपरशुरामौ] रामः शरेषुधृक् श्यामः सशीरमुशलो बलः ।
[इति रामबलरामौ] (५) बद्धपद्मासनो रक्तस्त्यक्ताभरणमूर्धजः ॥ २७ ॥ कषायवस्त्रो ध्यानस्थो द्विभुजोऽकोर्द्धपाणिकः ।
[इति बुद्धः] कल्की सखड्गोऽश्वारूढो हरेरवतरा इमे ॥ २८ ॥
[इति कल्की]
इति दशावताराः। (६)सुप्तरूपं शेषतल्पे (७)दक्षो दण्डभुजोऽस्य तु। शिरोधरो वा वामस्तु सपुष्पोऽयं जलेशयः ॥ २९ ॥
(१) 'दधत्' इति स्यात् । (२) 'बिभ्रन् श्यामो' इति स्यात् । (३) 'वाम्बुपात्रवान्' इति स्यात् । (४) 'जटी बाणधरो' इति स्यात् । (५) 'बुद्धः पद्मासनो' इति स्यात् । (६) 'सुप्तरूपः' इति स्यात् । (७) 'दक्षे दण्डो भुजेऽस्य तु' इति स्यात ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339