Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited

View full book text
Previous | Next

Page 307
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चतुर्थोऽध्यायः दक्षिणः कण्ठलग्नोऽस्या वामो हस्तः सरोजधृक् । विभोमकरो लक्ष्म्याः कुक्षिभागस्थितः सदा ॥ ३५ ॥ सर्वेषामेव देवानां युग्मं युग्मं विधीयते । तेषां शक्तिः पृथग्रूपा तदस्त्रवाहनाकृतिः) ॥ ३६ ॥ इति युग्मम् । अथ लिङ्गानि । स्थिरलक्ष्मीप्रदं हैमं (१)तारजञ्चैव राजतम् । प्रजावृद्धिकरं (२) ताम्रं वज्रमायुर्विवर्धनम् ॥ ३७ ॥ (३) विशेष कारकं कांस्यं पित्तलं भुक्तिमुक्तिदम् । सीसकं (४) शकुल्लिङ्गमायसं ( ५ ) पुरिनाशनम् ॥ ३८ ॥ अष्टलोहमयं लिङ्गं कुष्ठरोगक्षया ( ६ ) पहम् । त्रिलोहसम्भवं लिङ्गमन्तर्धानप्रसिद्धिदम् ॥ ३९ ॥ [ इत्यष्टलोहलिङ्गफलम् ] आयुष्यं हीरकं लिङ्गं भोगदं मौक्तिकोद्भवम् । सुखकृत् पुष्पर।गोत्थं वैदूर्थं शत्रुमर्दनम् ॥ ४० ॥ Acharya Shri Kailassagarsuri Gyanmandir श्रीपदं पद्मरागञ्च इन्द्रनीलं यशः प्रदम् । लिङ्गं मणिमयं पुष्ट्यै स्फटिकं सर्वकामदम् ॥ ४१ ॥ [ इत्यष्टरत्रलिङ्गफलम् ] रत्नलिङ्गं द्विधा ख्यातं स्वपीठं धातुपीठकम् । धातुजं तु स्वयोनिस्थं सिद्धिमुक्तिप्रदायकम् ॥ ४२ ॥ ताम्रजं पुष्परागस्य स्फटिकस्य तु ( ७ ) राजितम् । ताम्रजं मौक्तिकस्यापि शेषाणां हेमजं मतम् ॥ ४३ ॥ [ इति पीठविधिः ] For Private And Personal Use Only २५. (१) 'राजतञ्चैव राज्यदम्' इति स्यात् । (२) 'राङ्गं ताम्रमायुःप्रवर्धनम्' इत्याकरे । (३) 'विद्वेष-' इति स्यात् । (४) 'वंशकुलिङ्ग-' इति स्यात् । (५) 'रिपु- इति स्यात् । (६) 'वहम्' इति स्यात् । (७) 'राजतम्' इति स्यात् । रूप--४

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339