Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited

View full book text
Previous | Next

Page 296
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रूपमण्डने [चारदेवः] वासुदेवो (१)गदां शङ्ख चक्रपद्मधरो मतः । [ केशवः] केशवः कमलं कम्बु धत्ते चक्रं गदामपि ॥ ९॥ [भारायणः] नारायणः कम्बु(२)पत्रगदाचक्रधरो भवेत् । [माधवः] माधवस्तु गदां चक्रं शङ्ख वहति पङ्कजम् ॥ १० ॥ [पुरुषोत्तमः ] पुरुषोत्तमस्तु चक्रं पद्मं शङ्ख गदां दधत् । [अधोक्षजः] अधोक्षजः सरसिजं गदां शङ्ख सुदर्शनम् ॥ ११ ॥ [सङ्कर्षणः] सङ्कर्षणो (३) गदां कम्बुसरसीरुहचक्रभृत् । [गोविन्दः] गोविन्दो धरते चक्र गदां पद्मं च कम्बुना ॥ १२ ॥ [विष्णुः ] विष्णुः कौमोदकी पद्मं पाञ्चजन्यं सुदर्शनम् । [मधुसूदनः] मधुसूदनस्तु चक्रं शङ्ख सरसिजं गदाम् ॥ १३ ॥ [अच्युतः] अच्युतस्तु गदापद्मचक्रशङ्खः समन्वितः । [उपेन्द्रः] उपेन्द्रो वहते शङ्ख गदां चक्रं कुशेशयम् ॥ १४ ॥ (१) 'गदा-शङ्ख-चक्र-पद्म' इति स्यात् । (२) 'पद्म' इति स्यात् । (३) 'गदाकम्बु.' इति स्यात् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339