SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रूपमण्डने [चारदेवः] वासुदेवो (१)गदां शङ्ख चक्रपद्मधरो मतः । [ केशवः] केशवः कमलं कम्बु धत्ते चक्रं गदामपि ॥ ९॥ [भारायणः] नारायणः कम्बु(२)पत्रगदाचक्रधरो भवेत् । [माधवः] माधवस्तु गदां चक्रं शङ्ख वहति पङ्कजम् ॥ १० ॥ [पुरुषोत्तमः ] पुरुषोत्तमस्तु चक्रं पद्मं शङ्ख गदां दधत् । [अधोक्षजः] अधोक्षजः सरसिजं गदां शङ्ख सुदर्शनम् ॥ ११ ॥ [सङ्कर्षणः] सङ्कर्षणो (३) गदां कम्बुसरसीरुहचक्रभृत् । [गोविन्दः] गोविन्दो धरते चक्र गदां पद्मं च कम्बुना ॥ १२ ॥ [विष्णुः ] विष्णुः कौमोदकी पद्मं पाञ्चजन्यं सुदर्शनम् । [मधुसूदनः] मधुसूदनस्तु चक्रं शङ्ख सरसिजं गदाम् ॥ १३ ॥ [अच्युतः] अच्युतस्तु गदापद्मचक्रशङ्खः समन्वितः । [उपेन्द्रः] उपेन्द्रो वहते शङ्ख गदां चक्रं कुशेशयम् ॥ १४ ॥ (१) 'गदा-शङ्ख-चक्र-पद्म' इति स्यात् । (२) 'पद्म' इति स्यात् । (३) 'गदाकम्बु.' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy