SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयोऽध्यायः [ युगभेदेन वर्णभेदेन च विष्णुमूर्तयः ] वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः । श्वेतरक्तपीतकृष्णा(:) क्रमात् (१)कलयुगादिषु ॥ १ ॥ पूज्या द्विजादिभिश्च [शिरोविधानम् ] -एषां छत्राभं कुक्कुटाण्डवत् । वपुषाभञ्च बालेन्दुरूपं कुर्याच्छिरः क्रमात् ॥ २ ॥ [वर्णभेदेन विष्णुमूर्तीनां शुभदत्वम् ] नारायणः केशवश्च माधवो मधुसूदनः । पूजिता मूर्तयो ह्येता विप्राणां सौख्यदायकाः ॥ ३ ॥ मधुसूदनविष्णू च क्षत्रियाणां फलमदौ । त्रिविक्रमो वामनश्च वैश्यानाम् (२)अर्चयेच्छुभा ॥ ४ ।। पूजिता (३)श्रीधरी मूर्तिः शूद्राणां सौख्यदायिनी । चर्मकृद्रजकानाञ्च नटस्य वरटस्य च ॥ ५॥ मेदभिल्लकिरातानां हृषीकेशः सुखप्रदः । कुम्भकारबणिग्वेश्या(४)चक्रिकाध्वजिनामपि ॥ ६ ॥ सर्वेषां प्रकृतीनाञ्च पद्मनाभः सुखावहः । दामोदरः सौख्यदः स्याद् (५) ब्रह्मचर्यैकदण्डिनोः ॥ ७ ॥ (६)हरिहरो हिरण्यगर्भो नारसिंहोऽथ वामनः । वराहः सर्ववर्णेषु सौख्यदो हितकारकः ॥ ८॥ (१) 'कलि' इति स्यात् । (२) 'अर्चने शुभौ' इति स्यात् । (३) 'त्रैधरी' इति स्यात् । (४) ' चक्रिक-' इति स्यात् । (५) 'ब्रह्मचार्येक-' इति स्यात् । (६) 'हरिहिरण्यगर्भश्च' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy