Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम् नाडीगतऋत-(नाडीवेध- ) विचारःनाड्यस्तिस्रः ; प्राङ्नाडी, मध्यनाडी, पृष्ठनाडी च ।
प्राङ्नाडीस्थनक्षत्राणि१ ६ ७ १२ १३ १८ १९ २४ २५ अश्विनी, आर्द्रा, पुनर्वसुः, उत्तरफल्गुनी, हस्ता, ज्येष्ठा, मूला, शतभिषा, पूर्वभाद्रपदञ्च ।
मध्यनाडीस्थनक्षत्राणि२५८ १११४ १७ २० २३ भरणी, मृगशिराः, पुष्या, पूर्वफल्गुनी, चित्रा, अनुराधा, पूर्वाषाढा, धनिष्ठा,
२६
उत्तरभाद्रपदश्च।
पृष्ठनाडीस्थनक्षत्राणि
कृत्तिका, रोहिणी, अश्लेषा, मघा, स्वाती, विशाखा, उत्तराषाढा, श्रवणा, रेवती च एक त्रिनाडीचक्रं विलिख्य तत्र नाडीवेधविचारं कुर्यात् । यदि कर्तुः कर्मदिनस्य च
नक्षत्रमेकनाडीस्थं भवेत्तदा नाडीवेधदोपो भवति। नाडीवेधदोषगते नक्षत्रे प्रतिमाघटनं निषिद्धम् ।
प्रतिप्रसवः
एकराश्यादियोगे तु नाडीदोषो न विद्यते । कर्तुः कर्मदिनस्य च सत्येकराशौ दोषोऽसौ न स्यात् । इत्यादि ।
त्रिनाडीचक्रम्।
आद्यनाडी मध्यनाडी
पृष्ठनाडी
-
For Private And Personal Use Only