SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् नाडीगतऋत-(नाडीवेध- ) विचारःनाड्यस्तिस्रः ; प्राङ्नाडी, मध्यनाडी, पृष्ठनाडी च । प्राङ्नाडीस्थनक्षत्राणि१ ६ ७ १२ १३ १८ १९ २४ २५ अश्विनी, आर्द्रा, पुनर्वसुः, उत्तरफल्गुनी, हस्ता, ज्येष्ठा, मूला, शतभिषा, पूर्वभाद्रपदञ्च । मध्यनाडीस्थनक्षत्राणि२५८ १११४ १७ २० २३ भरणी, मृगशिराः, पुष्या, पूर्वफल्गुनी, चित्रा, अनुराधा, पूर्वाषाढा, धनिष्ठा, २६ उत्तरभाद्रपदश्च। पृष्ठनाडीस्थनक्षत्राणि कृत्तिका, रोहिणी, अश्लेषा, मघा, स्वाती, विशाखा, उत्तराषाढा, श्रवणा, रेवती च एक त्रिनाडीचक्रं विलिख्य तत्र नाडीवेधविचारं कुर्यात् । यदि कर्तुः कर्मदिनस्य च नक्षत्रमेकनाडीस्थं भवेत्तदा नाडीवेधदोपो भवति। नाडीवेधदोषगते नक्षत्रे प्रतिमाघटनं निषिद्धम् । प्रतिप्रसवः एकराश्यादियोगे तु नाडीदोषो न विद्यते । कर्तुः कर्मदिनस्य च सत्येकराशौ दोषोऽसौ न स्यात् । इत्यादि । त्रिनाडीचक्रम्। आद्यनाडी मध्यनाडी पृष्ठनाडी - For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy