Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited

View full book text
Previous | Next

Page 241
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अष्टमोऽध्यायः उत्तरे तु सदा गौरी याम्ये चैव सरस्वती । पश्चिमे यक्ष (राज्यं ? राजः) च बुद्धिः पूर्व व्यवस्थि (तः?ता)॥२६ Acharya Shri Kailassagarsuri Gyanmandir इति गणेशायतनम् सर्वे च वामनाकारा (:) पुरुषानन सौम्य (तः?भाः) । तर्जनी परशु दण्डमविघ्नो दण्डहस्तकः ॥ ३० ॥ तर्जनीदण्डापसव्ये स भवेद् विघ्नराजकः । तर्जनीखड्गवरदं दण्डहस्तः सुवक्तूकः ॥ ३१ ॥ २९ । इदानीं गणेशायतनदेवानाहइ-उत्तर इति । लेखकप्रमादादत्र कोणदेवताप्रतिपादकमेकं पथं त्रुटितमिति सम्भाव्यते । तच्च वामाङ्गे गजकर्णन्तु सिद्धिं दध्याच्च दक्षिणे । पृष्ठ तथा द्वौ च धूमको बालचन्द्रमाः ॥ इति । एवञ्चैषां यथाक्रममायुधानि च तत्रैवोक्तानि - - १५१ ( रूप० अ० १, श्लो० १९ ) इति रूपमण्डनोक्तवदेव भवेद इति सम्भावयामः । ३० । गणेशप्रतीहारानाह - सर्व इति । रूपमण्डने 'सौम्या पुरुषाननाः' इति द्वितीयपादे सुख सेन्यः पाठः । अष्टौ गणेशप्रतीहारा दक्षादिद्वारतो युग्मशः स्थापनीया इति वर्त्तुलार्थः । तु गौर्याच्या समुन्नेयः । शिल्परत्ने एकैकं वृक्षमाश्रिताभ्यामग्रा दिदिशमलङ्कुर्वतीभ्यां द्वाभ्यां द्वाभ्यां द्वारदेवताभ्यां गणेशायतनमलङ्कृतमिति दृश्यते । तथाच अथ विल्वमभितश्च रमारमेशौ तद्दक्षिणे वटजुषौ गिरिजावृषाङ्कौ । पृष्ठ पिप्पजुपरतिपुष्पाणौ सव्ये प्रियङ्गमभिता महीवराहौ ॥ ( उ० अ० २५, श्लो० ४६ ) ध्येयौ च पद्मयुगचकदरैः पुरोक्तौ पाशाङ्कुशाख्यपरशुत्रिशिखैरथाम्यौ । युग्मोत्पलेक्षुमय चापशरैस्तृतीयावन्त्यौ शुकाह्नकलमाग्रगदारथाङ्गैः ॥ For Private And Personal Use Only ( उ० अ० २५, श्लो० ४७ ) इति । परमिदं प्रतीहाराणामायतनदेवतानां वा लक्षणमिति यद्यपि दुरुन्नेयम्, तथाऽप्यायुधदर्शनात् प्रतीहारा एवैते इति निश्चिनुमः नाऽऽयतनदेवताः, आयतनदेवतानां कापि प्रहरणानुपलब्धेः । ३१ । अत्र चतुर्थचरणे ' दण्डहस्तः सुवत्रकः' इति रूपमण्डने (अ० ५१, श्लो० २२) पाठः ।

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339