________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अष्टमोऽध्यायः
उत्तरे तु सदा गौरी याम्ये चैव सरस्वती । पश्चिमे यक्ष (राज्यं ? राजः) च बुद्धिः पूर्व व्यवस्थि (तः?ता)॥२६
Acharya Shri Kailassagarsuri Gyanmandir
इति गणेशायतनम्
सर्वे च वामनाकारा (:) पुरुषानन सौम्य (तः?भाः) । तर्जनी परशु दण्डमविघ्नो दण्डहस्तकः ॥ ३० ॥ तर्जनीदण्डापसव्ये स भवेद् विघ्नराजकः ।
तर्जनीखड्गवरदं दण्डहस्तः सुवक्तूकः ॥ ३१ ॥
२९ । इदानीं गणेशायतनदेवानाहइ-उत्तर इति । लेखकप्रमादादत्र कोणदेवताप्रतिपादकमेकं पथं त्रुटितमिति सम्भाव्यते । तच्च
वामाङ्गे गजकर्णन्तु सिद्धिं दध्याच्च दक्षिणे । पृष्ठ तथा द्वौ च धूमको बालचन्द्रमाः ॥
इति । एवञ्चैषां यथाक्रममायुधानि च तत्रैवोक्तानि -
- १५१
( रूप० अ० १, श्लो० १९ )
इति रूपमण्डनोक्तवदेव भवेद इति सम्भावयामः ।
३० । गणेशप्रतीहारानाह - सर्व इति । रूपमण्डने 'सौम्या पुरुषाननाः' इति द्वितीयपादे सुख सेन्यः पाठः । अष्टौ गणेशप्रतीहारा दक्षादिद्वारतो युग्मशः स्थापनीया इति वर्त्तुलार्थः । तु गौर्याच्या समुन्नेयः । शिल्परत्ने एकैकं वृक्षमाश्रिताभ्यामग्रा दिदिशमलङ्कुर्वतीभ्यां द्वाभ्यां द्वाभ्यां द्वारदेवताभ्यां गणेशायतनमलङ्कृतमिति दृश्यते ।
तथाच
अथ विल्वमभितश्च रमारमेशौ तद्दक्षिणे वटजुषौ गिरिजावृषाङ्कौ । पृष्ठ पिप्पजुपरतिपुष्पाणौ सव्ये प्रियङ्गमभिता महीवराहौ ॥
( उ० अ० २५, श्लो० ४६ )
ध्येयौ च पद्मयुगचकदरैः पुरोक्तौ पाशाङ्कुशाख्यपरशुत्रिशिखैरथाम्यौ । युग्मोत्पलेक्षुमय चापशरैस्तृतीयावन्त्यौ शुकाह्नकलमाग्रगदारथाङ्गैः ॥
For Private And Personal Use Only
( उ० अ० २५, श्लो० ४७ )
इति । परमिदं प्रतीहाराणामायतनदेवतानां वा लक्षणमिति यद्यपि दुरुन्नेयम्, तथाऽप्यायुधदर्शनात् प्रतीहारा एवैते इति निश्चिनुमः नाऽऽयतनदेवताः, आयतनदेवतानां कापि प्रहरणानुपलब्धेः ।
३१ । अत्र चतुर्थचरणे ' दण्डहस्तः सुवत्रकः' इति रूपमण्डने (अ० ५१, श्लो० २२) पाठः ।