SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 50 ] मेतत् , यदा गल्डो विष्णुमुद्हेत् तदा चाऽस्य पादौ ध्रियेतेति । द्विहस्तस्य गरुडस्य युगपत् छत्रकुम्भधारणं विष्णोर्भारवहनं च हस्तसाहाय्यं विनाऽसम्भवात् तेनैवमन्वयो भवितुमर्हति___ 'यदास्य पृष्ठे भगवान् भवति, तदा गरुडस्य करौ छत्रकुम्भधरौ न कर्तव्यौ' इति । śl. 71. Taken probably from ŚR.,103B Part II, Ch. 25, śl. 111, 112a. तन्त्र पाठभेदाः "-०जिन्युपवीती - कृतकमण्डलुः । - - महोदर:10C ॥ १॥ पुरुषो धामनाकारस्तथा (ब्राह्मण-)बटुः महोदरः एव भवति । Sr. 72. 'रूपमण्डने' 103 रामस्य दाशरथेस्तथा बलरामस्य एवं वर्णनं प्राप्यते 'रामश्शरेषुक्छयामः ससीरमुसलो बलः ।' तेनाऽस्माकं मते 'राम'स्य श्लोकार्धादनन्तरं (७५श्लोके) बलरामस्य अनन्तबलरामस्य वा वर्णनमासीत् । तस्य च श्लोकाध भ्रमात् परित्यक्तं, मन्ये । बलरामस्यैव आयुधौ सीरमुषलौ । Si.72-74. 'शिल्परत्ना'दुस्तं 103b मन्ये । SR. II, Ailhy. 25, St. 112-115. तत्र पाठभेदाः (७२) -शोभितम् । (७३) -फुल्ललोचनां । St. 76. 'शिल्परत्ने' 103c ७४श्लोकस्यानन्तरं श्लोकोऽयं विन्यस्तः । तेन प्रमाणान्तरमिदम्, अस्माकं मते स्थानव्यत्यासस्य । SR. II, 25, 52. 116. St. 77-80, 82. 'शिल्परत्ना'दुद्धताः। SR. II, 25, 37. 117-121a. St. 83-85. "शिल्परस्त्रसंयोजिते कस्मिविद ग्रन्थे। 10-1. तत्र पाठभेदाः (८३) प्रमत्तघदने०-। (८४) - लम्बिनौ -। - घामे शंख -॥ (८५)-( गदा रम्यां ) लिखेचित्रविशारदः ॥ ___103B. Sri Kumira : Silparatnam, Trivandrum Skt. Serics, No. XCVIII. Part II. 103C. These quotations are also given in T. A. Gopinatha Rao : op. cit., presumably from another version of SR. 103a. See T. A.G. Rao : Op. cit. 103b. Quoted, also, by T. A. G. Rao : Op. cit., apparently from another version of SR., which sometimes gives better readings. -०लोचना should really refer to the Devi, who is astonished, with her Lord's Prowess. Also, in SR. 103c. Both, in T. A. G. Rao : Op. cit., and SR. - 104. Quoted in T. A.G. Rao : Op. cit. For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy