SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 49 ] तथा, 'मत्स्य'संबन्धीय-५१श्लोकस्थले 'जनार्दन'संबन्धीय-५२श्लोकपाठे क्रमभङ्गदोषस्य परिहारो भवेत् । St. 64, 5, 67, 68. Taken from the VD. III, Ch. 54. Also, compare Hemādri, Danakhandam.103A तथा 'विष्णुधर्मोत्तरे' पाठभेदाः (वि० ध० । ३यख० । अ० ५४ ।) "- मारकत०- - - - - - - - स्ततः ॥ ६४ ॥ (१ वि० ध०) - - - -द्वयविभूषणः। (३१) - - - कलापेन विवर्जितः ॥ ६५ ॥ (४क) पूर्णकुम्भञ्च - - ॥ (४ख) -०द्वये तु - - तथास्य रचिता०- ॥ ६७ ॥ (१क) तथास्य १ भगवान् - - धरौ करौ । (ख) १(यदा इति पाठः ।) [न कर्तव्यौ कर्तव्यौ देवपादधरौ। ६क] किञ्चि०- - - - ॥६८॥ (ख)" तथा हेमाद्रौ दानखण्डे' उद्धृताः पाठाः - "भूस्थजानूद्ध जानुश्च - - । प्रभासंस्था तु सौवर्णकलापेन विवर्जितः* ॥ ६५ ॥ * विवर्धितः क्वचित्पाठः । छत्रन्ते - - - । विष्णुः पुरश्चेत् कार्योऽसौ द्विभुजो रचिताञ्जलि"रिति पाठः । एवं पाठान् विचार्य (६५श्लोके) "कलापैन विवर्जितः” इत्यस्माभिः शुद्धत्वेन परिकल्पितः। 'पक्षद्वयविभूषितः,-०विभूषणो' वा गरुडः कथं 'कलापेन विवर्जितः' स्यात् । एवं सति च तस्य सौन्दर्यहानिर्भवेत् । न हि गरुडो दुर्दर्शनश्च कदापि, पक्षान्तरेऽसौ भीमकान्तश्च दृश्यते । एतद्विचार्य, एकवाक्यतां चानुसन्धाय, अस्माकं मते "कलापन विवर्जितः" इति पाठ एव साधुः। तथा “यदास्य - - (६८ क)" पाठः साधुः। तदनन्तरं श्लोकार्धः परित्यक्तः-"[न कर्तव्यौ कर्तव्यो देवपादधरौ।]" समीचीन JO3A. Hem ūdri : Caturvargacintü-maņi (Bibliotheca Indica), A. S. B, For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy