________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 51 ] St. 86 90. विष्णुधर्मोत्तरे ३यखण्डे ८१अध्यायादेते (श्लोकाः, २-७) गृहीताः । तत्र पाठभेदाः
(८६) - शेषपन्नगतल्पगः 10.1 | फणापुञ्ज०-दुनिरीक्ष्यशिरोधरः 101 ॥
(८७ख) विष्णुधर्मोत्तरे ३य-ख० ८१-१० (३–४)श्लोकयोः पादैकैकं परित्यक्तम् । तद्यथा(८७) स्वस्वलक्ष्म्युत्सङ्गगतः प्रभो।
तथापरश्न कर्तव्यः स्वस्वप्रभोः10-10 । (८८क) एको भुजोऽस्य कर्तव्यस्तत्र जानौ प्रसारितः 15a |
तथापरश्च - - प्रसाधितः 10:01 (८९क) तथा चान्यः करः कार्यो देवस्य तु शिरोधरे 10: ।
तथैवान्यः - - धरः 100b । (८९ख) - तथैवास्यापरो - 13ra-bI (९०क) सर्वपृथ्वीमये देव्याः प्राग्वत् कार्यः - 10६३ ।
- पृथ्वीमयो देवः - 108b । (९०ख) नाललग्नौ - - - 100a.b |
S7. 91.93. 'रूपमण्डन'द्विशेषो नास्ति। केवलं कुत्र कुत्र कारकव्यत्ययः कृतः। संख्या-क्रमयोर्वा व्यत्ययः दृश्यते ।
St. 94-115. 'रूपमण्डन'ात् कुन कुन विशेषाः। तेषां च प्रदर्शनं श्रीमद्भिः टीकाकारैः विस्तरेण कृतम् । इत्यलमधिकेन ॥
St. 116. एतदनन्तरं यद् दृश्यते "इति विष्णुप्रतिहाराः", तस्य स्थानन्तु पूर्वश्लोकात् (११५)अनन्तरं भवितुमुचितमेव। यतोऽयम् अन्यश्लोकस्तु आशीर्वचनरूपः पृथक् वर्तते ॥
षष्ठोऽध्यायः। (Chapter VI.) Sl. 1, 2a, 2c. 'रूपमण्डनाद गृहीताः 110, कुन कुन विशेषोऽप्यस्ति । '२ख' इत्यंशो नास्ति तत्पुस्तके तत्र पाठभेदाः-(१)-०युतं कुर्याद्वाल०-॥
104a-109a. Readings quoted, from the printed Ed. of the VD. (Sri Ve.ikatesvara Pr.).
104b-logb. Readings quoted, from the VD. from another and presumably better version, in T. A. G. Rao : Op. cit.
110-115. These quotations are all from T. A. Gopinatha Rao :
For Private And Personal Use Only