SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 51 ] St. 86 90. विष्णुधर्मोत्तरे ३यखण्डे ८१अध्यायादेते (श्लोकाः, २-७) गृहीताः । तत्र पाठभेदाः (८६) - शेषपन्नगतल्पगः 10.1 | फणापुञ्ज०-दुनिरीक्ष्यशिरोधरः 101 ॥ (८७ख) विष्णुधर्मोत्तरे ३य-ख० ८१-१० (३–४)श्लोकयोः पादैकैकं परित्यक्तम् । तद्यथा(८७) स्वस्वलक्ष्म्युत्सङ्गगतः प्रभो। तथापरश्न कर्तव्यः स्वस्वप्रभोः10-10 । (८८क) एको भुजोऽस्य कर्तव्यस्तत्र जानौ प्रसारितः 15a | तथापरश्च - - प्रसाधितः 10:01 (८९क) तथा चान्यः करः कार्यो देवस्य तु शिरोधरे 10: । तथैवान्यः - - धरः 100b । (८९ख) - तथैवास्यापरो - 13ra-bI (९०क) सर्वपृथ्वीमये देव्याः प्राग्वत् कार्यः - 10६३ । - पृथ्वीमयो देवः - 108b । (९०ख) नाललग्नौ - - - 100a.b | S7. 91.93. 'रूपमण्डन'द्विशेषो नास्ति। केवलं कुत्र कुत्र कारकव्यत्ययः कृतः। संख्या-क्रमयोर्वा व्यत्ययः दृश्यते । St. 94-115. 'रूपमण्डन'ात् कुन कुन विशेषाः। तेषां च प्रदर्शनं श्रीमद्भिः टीकाकारैः विस्तरेण कृतम् । इत्यलमधिकेन ॥ St. 116. एतदनन्तरं यद् दृश्यते "इति विष्णुप्रतिहाराः", तस्य स्थानन्तु पूर्वश्लोकात् (११५)अनन्तरं भवितुमुचितमेव। यतोऽयम् अन्यश्लोकस्तु आशीर्वचनरूपः पृथक् वर्तते ॥ षष्ठोऽध्यायः। (Chapter VI.) Sl. 1, 2a, 2c. 'रूपमण्डनाद गृहीताः 110, कुन कुन विशेषोऽप्यस्ति । '२ख' इत्यंशो नास्ति तत्पुस्तके तत्र पाठभेदाः-(१)-०युतं कुर्याद्वाल०-॥ 104a-109a. Readings quoted, from the printed Ed. of the VD. (Sri Ve.ikatesvara Pr.). 104b-logb. Readings quoted, from the VD. from another and presumably better version, in T. A. G. Rao : Op. cit. 110-115. These quotations are all from T. A. Gopinatha Rao : For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy