Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१४
देवतामूर्त्तिप्रकरणम्
षट्पञ्चाशदङ्गुला चतुर्द्दशहस्ते सप्तपञ्चाशदङ्गुला, पञ्चदशहस्ते प्रासादे अष्टपञ्चाशदङ्गुला प्रतिमा । एवंक्रमेण वृद्धा पञ्चाशद्वस्तप्रासादे त्रिनवत्यङ्गुला प्रतिमा भवेत् । इत्यूद्ध स्थाः पञ्चाशत् प्रतिमाः ।
अत उक्तमानावधि विशांशोना विशेनांशेन न्यूना मध्यमार्चा मध्यमप्रतिमा, दशांशोना दशमांशेन हीना च कनीयसी क्षुद्रतरा अर्चा कथितेति शेषः । एवञ्च एकहस्तप्रासादे एकादशाङ्गलं ज्येष्ठप्रतिमायाः परिमाणम्, दशाङ्गुलं विंशतिविभक्ताङ्गुलस्योनविंशांशाश्च मध्यमप्रतिमापरिमाणम्, दशाङ्गुलं दशधा विभक्तस्याङ्गुलस्य नवांशाश्च कनिष्ठप्रतिमापरिमाणमिति । प्रमाणाधिकप्रतिमास ज्ञेयम् ।
एवमन्यास्वपि
प्रासादस्य
हस्तमानम्
१
२
३
४
६
७
८
९
१०
११
१२
१३
१४
१५
१६
१७
१८
१९
प्रासादपरिमाणेन ऊर्द्धस्थप्रतिमापरिमाणम् ।
प्रतिमाया
प्रासादस्य
अङ्गुलिमानम्
हस्तमानम्
११
२१
३१
४१
४३
४५
: : : :
:
www.kobatirth.org
४७
४९
५१
५३
५४
५५
५६
५७
५८
५९
६०
६१
६२
२०
२१
२२
२३
२४
२५
२६
२७
२८
२९
३०
३१
३२
३३
३४
३५
३६
३७
३८
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
::
प्रतिमाया
अङ्गुलिमानम्
६३
६४
६५
६७
૬૮
६९
७०
७१
७२
७३
७४
७५
७६
७७
७८
७९
८०
८१