SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४ देवतामूर्त्तिप्रकरणम् षट्पञ्चाशदङ्गुला चतुर्द्दशहस्ते सप्तपञ्चाशदङ्गुला, पञ्चदशहस्ते प्रासादे अष्टपञ्चाशदङ्गुला प्रतिमा । एवंक्रमेण वृद्धा पञ्चाशद्वस्तप्रासादे त्रिनवत्यङ्गुला प्रतिमा भवेत् । इत्यूद्ध स्थाः पञ्चाशत् प्रतिमाः । अत उक्तमानावधि विशांशोना विशेनांशेन न्यूना मध्यमार्चा मध्यमप्रतिमा, दशांशोना दशमांशेन हीना च कनीयसी क्षुद्रतरा अर्चा कथितेति शेषः । एवञ्च एकहस्तप्रासादे एकादशाङ्गलं ज्येष्ठप्रतिमायाः परिमाणम्, दशाङ्गुलं विंशतिविभक्ताङ्गुलस्योनविंशांशाश्च मध्यमप्रतिमापरिमाणम्, दशाङ्गुलं दशधा विभक्तस्याङ्गुलस्य नवांशाश्च कनिष्ठप्रतिमापरिमाणमिति । प्रमाणाधिकप्रतिमास ज्ञेयम् । एवमन्यास्वपि प्रासादस्य हस्तमानम् १ २ ३ ४ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ प्रासादपरिमाणेन ऊर्द्धस्थप्रतिमापरिमाणम् । प्रतिमाया प्रासादस्य अङ्गुलिमानम् हस्तमानम् ११ २१ ३१ ४१ ४३ ४५ : : : : : www.kobatirth.org ४७ ४९ ५१ ५३ ५४ ५५ ५६ ५७ ५८ ५९ ६० ६१ ६२ २० २१ २२ २३ २४ २५ २६ २७ २८ २९ ३० ३१ ३२ ३३ ३४ ३५ ३६ ३७ ३८ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir :: प्रतिमाया अङ्गुलिमानम् ६३ ६४ ६५ ६७ ૬૮ ६९ ७० ७१ ७२ ७३ ७४ ७५ ७६ ७७ ७८ ७९ ८० ८१
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy