Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 26 ] distinctly missing in other ancient literatures....... in his treatise seven architectural authorities are mentioned distinctly.”78
The authorities of architecture and sculpture, specially mentioned are Maya and Viśvakarman, Garga and Manu, Nagnajit, Vasistha and Bhaskara.r
CHAPTER III THE CANONS OF INDIAN ART (Contd.)
While, it is not necessary to make anything more than only passing reference to the Vedic, the Epic (Itihasa) and the Classical Sanskrit and the Buddhist literatures etc., on subjects like architecture, art etc., these being dealt with, at great lengths by more competent scholars, elsewhere, the Purānas in this connexion call for special notice78.
76. P. K. Acharya : Ind. Arch., p. 22. 77.
भूमिकाङ्गुलमानेन मयस्याष्टोत्तरं शतम् । साधं हस्तवयं चव कथितं विश्वकर्मणा ॥ २६ ॥ प्रासादलक्षणमिदं कथितं समासाद गगंण यहिरचितं तदिहास्ति सर्वम् । मन्वादिभिविरचितानि पृथूनि यानि ततसंस्मृति प्रति मयाव कृतोऽधिकार: ॥ ३१॥ षट्पञ्चाशोऽध्यायः॥ अष्टौ सीसकभागा: कांसस्य डी तुरीतिकाभागः । मयकथितो योगोऽयं विन्ने यो वज्रसंघातः ॥ ८॥ सप्तपञ्चाशोऽध्यायः ॥ स्वरङ्गुलप्रमाणैर्दादश विस्तीर्णमायतं च मुखम् । नजिता तु चतुर्दश देध्येण द्राविडं कथितम् ॥ ४ ॥ चतुरङ्गलं वसिष्ठः कथयति नेवान्तकर्णयोर्विवरम् । अधरोऽङ्गुलपमाणस्तस्यानोत्तरीष्ठय ॥ ८ ॥ अन्धत्वमूर्ध्व दृष्ट्या करोति चिन्तामधोमुखी दृष्टिः ।
सर्वप्रतिमास्ववं शुभाशुभं भास्करोक्तसमम् ॥ ५२ ॥ अष्टपञ्चाशोऽध्यायः ॥ The Brhatsamhitā of Varāhamihira. Ed. H. Kern, (Bibliotheca Indica).
78. For General information in full, regarding the Puranas, see :
For Private And Personal Use Only