________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 245 // चतुर्थमध्ययनं षड्जीवनिकायम्, सूत्रम् 13 वायुकाययतना। सूत्रम् 14 वनस्पतिकाययतना। वीआवेज्जा अन्नं फुमंतं वा वीअंतं वा न समणुजाणेजा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि॥सूत्रम् 13 // __ 'से भिक्खू वा इत्यादि जाव जागरमाणे व'त्ति पूर्ववदेव, से सिएण वेत्यादि, तद्यथा- सितेन वा विधवनेन वा तालवृन्तेन वा पत्रेण वा शाखया वा शाखाभङ्गेन वा पेहुणेन वा पेहुणहस्तेन वा चेलेन वा चेलकर्णेन वा हस्तेन वा मुखेन वा, इह सितं- चामरं / विधवनं- व्यजनं तालवृन्तं-तदेव मध्यग्रहणच्छिद्रं द्विपुटं पत्रं- पद्मिनीपत्रादि शाखा-वृक्षडालं शाखाभङ्गं- तदेकदेशः पेहुणं- मयूरादिपिच्छं पेहुणहस्त:- तत्समूहः चेलं- वस्त्रं चेलकर्णः- तदेकदेशः हस्तमुखे- प्रतीते, एभिः किमित्याह-8 आत्मनो वा कार्य- स्वदेहमित्यर्थः, बाह्यं वा पुद्गलं- उष्णौदनादि, एतत् किमित्याह- न फुमेजा इत्यादि, न फूत्कुर्यात् न व्यजेत्, तत्र फूत्करणं मुखेन धमनं व्यजनं चमरादिना वायुकरणम्, एतत्स्वयं न कुर्यात्, तथाऽन्यमन्येन वा न फूत्कारयेन्न व्याजयेत्, तथाऽन्यं स्वत एव फूत्कुर्वन्तं व्यजन्तं वा न समनुजानीयादित्यादि पूर्ववदेव॥ से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से बीएसु वा बीयपइटेसुवा रूढेसुवा रूढपइडेसुवा जाएसुवाजायपइटेसुवा हरिएसुवा हरियपइटेसुवा छिन्नेसुवा छिन्नपड्ढेसु वा सचित्तेसु वा सचित्तकोलपडिनिस्सिएसु वा न गच्छेजा न चिटेजा न निसीइजा न तुअर्टेजा अन्नं न गच्छावेजा न चिट्ठावेजान निसीयावेजान तुअट्टाविज्जा अन्नं गच्छंतं वा चिटुंतं वा निसीयंतं वा तुयस॒तं वानसमणुजाणेजाजावजीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि॥सूत्रम् 14 // // 245 //