Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 398
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् / / 374 // नि०-अट्ठविहं कम्मचयं जम्हा रित्तं करेइ जयमाणो। नवमन्नं च न बंधड़ चरित्तविणओ हवइ तम्हा // 317 // नवममध्ययन नि०- अवणेइ तवेण तमं उवणेइ असग्गमोक्खमप्पाणं / तवविणयनिच्छयमई तवोविणीओ हवइ तम्हा // 318 // विनयसमाधिः, प्रथमोद्देशकः नि०- अह ओवयारिओ पुण दुविहो विणओ समासओ होइ / पडिरूवजोगजुंजण तह य अणासायणाविणओ॥३१९ / / नियुक्तिः नि०- पडिरूवो खलु विणओ काइअजोए य वाइमाणसिओ। अट्ठ चउव्विह दुविहो परूवणा तस्सिमा होइ / / 320 // 317-322 पञ्चविधनि०- अब्भुट्ठाणं अंजलि आसणदाणं अभिग्गह किई अ।सुस्सूसणमणुगच्छण संसाहण काय अट्टविहो / 321 // मोक्षविनयः। नि०- हिअमिअअफरुसवाई अणुवीईभासि वाइओ विणओ। अकुसलचित्तनिरोहो कुसलमणउदीरणा चेव / / 322 // दर्शनज्ञानचारित्रेषु दर्शनज्ञानचारित्रविषयः तपसि च तपोविषयश्च तथा औपचारिकश्चैव प्रतिरूपयोगव्यापारश्चैव, एष तु, मोक्षविनयो- मोक्षनिमित्तः पञ्चविधो भवति ज्ञातव्य इति गाथासमासार्थः॥ 314 // व्यासार्थे दर्शनविनयमाह- द्रव्याणां धर्मास्तिकायादीनां सर्वभावाः सर्वपर्यायाः उपदिष्टाः कथिता 'ये' अगुरुलघ्वादयो यथा येन प्रकारेण जिनवरैः तीर्थकरैः तान् / भावान् तथा तेन प्रकारेण श्रद्धत्ते नरः, श्रद्दधानश्च कर्म विनयति यस्माद्दर्शनविनयो भवति तस्माद्, दर्शनाद्विनयो दर्शनविनय इति गाथार्थः // ३१५॥ज्ञानविनयमाह- ज्ञानं शिक्षति अपूर्वं ज्ञानमादत्ते, ज्ञानं गुणयति गृहीतं सत्प्रत्यावर्त्तयति, ज्ञानेन करोति / कृत्यानि संयमकृत्यानि, एवं ज्ञानी नवं कर्म न बध्नाति प्राक्तनं च विनयति यस्मात् ज्ञानविनीतो ज्ञानेनापनीतकर्मा भवति तस्मादिति गाथार्थः॥३१६॥चारित्रविनयमाह- अष्टविधं अष्टप्रकारं कर्मचयं कर्मसंघातं प्रारबद्धं यस्माद् रिक्तं करोति तुच्छतापादनेनापनयति यतमानः क्रियायां यत्नपरस्तथा नवमन्यं च कर्मचयं न बध्नाति यस्मात् चारित्रविनय इति चारित्राद्विनयचारित्रविनयः चारित्रेण विनीतकर्मा भवति तस्मादिति गाथार्थः॥ 317 // तपोविनयमाह- अपनयति तपसा तमः अज्ञानं // 374 //

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466