Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 417
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 393 // गुणेहि साहू अगुणेहिऽसाहू, गिण्हाहि साहू गुण मुंचऽसाहू। विआणिआ अप्पगमप्पएणं, जो रागदोसेहिं समोस पुज्जो // सूत्रम् 11 // तहेव डहरं च महल्लगंवा, इत्थीं पुमं पव्वइअंगिहिं वा।नो हीलए नोऽवि अखिंसजा, थंभंच कोहं च चएस पुजो।सूत्रम् 12 नवममध्ययन विनयसमाधिः, तृतीयोद्देशकः सूत्रम् 8-15 विनीतस्य पूज्यत्वोपदर्शनम्। जे माणिआ सययं माणयंति, जत्तेण कन्नं व निवेसयंति। ते माणए माणरिहे तवस्सी, जिइंदिए सच्चरएस पुज्जो॥ सूत्रम् 13 // तेसिं गुरूणं गुणसायराणं, सुच्चाण मेहावि सुभासिआई। चरे मुणी पंचरए तिगुत्तो, चउक्कसायावगए स पुजो।सूत्रम् 14 // गुरुमिह सययं पडिअरिअमुणी, जिणमयनिउणे अभिगमकुसले। धुणिअरयमलं पुरेकडं, भासुरमउलं गई वइ॥सूत्रम् 15 // त्तिबेमि॥विणयसमाहीए तइओ उद्देसो समत्तो॥३॥ किंच- समापतन्त एकीभावेनाभिमुखं पतन्तः, क इत्याह-वचनाभिघाताः खरादिवचनप्रहाराः कर्णगताः सन्तः प्रायोऽनादिभवाभ्यासात् दौर्मनस्यं दुष्टमनोभावं जनयन्ति, प्राणिनामेवंभूतान् वचनाभिघातान् धर्म इतिकृत्वा सामायिकपरिणामापन्नो न त्वशक्त्यादिना परमानशूरो दानसंग्रामशूरापेक्षया प्रधानः शूरो जितेन्द्रियः सन् यः सहते न तु तैर्विकारमुपदर्शयति स पूज्य इति सूत्रार्थः॥८॥तथा- अवर्णवादं च अश्लाघावादं च परामखस्य पृष्ठत इत्यर्थः प्रत्यक्षतश्च प्रत्यक्षस्य च प्रत्यनीकां अपकारिणी चौरस्त्वमित्यादिरूपां भाषां तथा अवधारिणी अशोभन एवायमित्यादिरूपां अप्रियकारिणीं च श्रोतुर्पतनिवेदनादिरूपां भाषां वाचं न भाषेत सदा यः कदाचिदपि नैव ब्रूयात्स पूज्य इति सूत्रार्थः॥९॥तथा- अलोलुप आहारादिष्वलुब्धः अकुहक इन्द्रजालादिकुहकरहितः अमायी कौटिल्यशून्यः अपिशुनश्चापिनो छेदभेदकर्ता अदीनवृत्तिः आहाराद्यलाभेऽपि शुद्धवृत्तिः (ग्रन्थाग्रं // 393 //

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466