Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 453
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 429 // ॥अथ द्वितीया विविक्तचर्याचूलिका। द्वितीया व्याख्यातं प्रथमचूडाध्ययनम्, अधुना द्वितीयमारभ्यते, अस्य चौघतः संबन्धः प्रतिपादित एव, विशेषतस्त्वनन्तराध्ययने विधिक्तचर्या, सीदतः स्थिरीकरणमुक्तम्, इह तु विविक्तचर्योच्यत इत्ययमभिसंबन्धः, एतदेवाह भाष्यकार: चूलिका, भाष्यम् 63 भा०- अहिगारो पुव्वुत्तो चउब्विहो बिइअचूलिअज्झयणे / सेसाणंदाराणं अहक्कम फासणा होइ / / 63 // अधिसम्बन्धः। अधिकारः- ओघतः प्रपञ्चप्रस्तावरूपः पूर्वोक्तो रतिवाक्यचूडायां प्रतिपादितः चतुर्विधो नामचूडा स्थापनाचूडेत्यादिरूपो सूत्रम् 1-4 प्रतिज्ञाचर्यायथा द्वितीयचूडाध्ययने आदानपदेन चूलिकाख्येन, सानुयोगद्वारोपन्यासस्तथैव वक्तव्य इति वाक्यशेषः शेषाणां द्वाराणां सूत्रा-3 गुणाव। लापकगतनिक्षेपादीनां यथाक्रमं यथाप्रस्तावं स्पर्शना- ईषद् व्याख्यादिरूपा भवतीति गाथार्थः॥ 63 // अत्र च व्यतिकरे सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं चूलिअंतु पवक्खामि, सुअंकेवलिभासिाजं सुणित्तु सुपुण्णाणं, धम्मे उप्पज्जए मई॥सूत्रम् 1 // अणुसोअपट्ठिअबहुजणंमि, पडिसोअलद्धलक्खेणं / पडिसोअमेव अप्पा, दायव्वो होउकामेणं ॥सूत्रम् 2 // अणुसोअसुहो लोओ, पडिसोओ आसवो सुविहिआणं / अणुसोओ संसारो, पडिसोओ तस्स उत्तारो॥सूत्रम् 3 // तम्हा आयारपरक्कमेणं संवरसमाहिबहुलेणं / चरिआ गुणा अनियमा अहंति साहूण दट्ठव्वा / / सूत्रम् 4 // चूडां तु प्रवक्ष्यामि चूडां प्राग्व्यावर्णितशब्दार्थां तुशब्दविशेषितां भावचूडां प्रवक्ष्यामीति- प्रकर्षणावसरप्राप्ताभिधान- 429 // लक्षणेन कथयामि, श्रुतं केवलिभाषित मिति इयं हि चूडा 'श्रुतं' श्रुतज्ञानं वर्त्तते, कारणे कार्योपचारात्, एतच्च केवलिभाषितं-अनन्तरमेव केवलिना प्ररूपितमिति सफलं विशेषणम् / एवं च वृद्धवादः- कयाचिदार्ययाऽसहिष्णुः कुरगडुकप्रायः

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466