Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 457
________________ श्रीदश- दोषादिति / तथा उत्सन्नदृष्टाहृतं प्राय उपलब्धमुपनीतम्, उत्सन्नशब्दः प्रायो वृतौ वर्त्तते, यथा- देवा ओसन्नं सायं वेयणं वेएंति द्वितीया वैकालिक किमेतदित्याह- भक्तपानं ओदनारनालादि, इदं चोत्सन्नदृष्टाहृतं यत्रोपयोगः शुद्ध्यति, त्रिगृहान्तरादारत इत्यर्थः, भिक्खग्गाहि विविक्तचर्या, श्रीहारिक चूलिका, वृत्तियुतम् | एगत्थ कुणइ बीओ अदोसुमुवओगमिति वचनात् इत्येवंभूतमुत्सन्नं दृष्टाहृतं भक्तपानमृषीणांप्रशस्तमिति योगः, तथा संसृष्टकल्पेन | नियुक्तिः 369 // 433 // हस्तमात्रकादिसंसृष्टविधिना चरेद्भिक्षुरित्युपदेशः, अन्यथा पुरःकर्मादिदोषात्, संसृष्टमेव विशिनष्टि- तज्जातसंसृष्ट इत्यामगो- विहारचर्यो पदेशारसादिसमानजातीयसंसृष्टे हस्तमात्रकादौ यतिः यतेत यत्नं कुर्यात्, अतज्जातसंसृष्टे संसर्जनादिदोषादित्यनेनाष्टभङ्गसूचनम्, धिकारश्च। तद्यथा-संसटे हत्थे संसट्टे मत्तेसावसेसे दव्वेइत्यादि, अत्र प्रथमभङ्गः श्रेयान् शेषास्तु चिन्त्या इति सूत्रार्थः॥६॥उपदेशाधिकार एवेदमाह- अमद्यमांसाशी भवेदिति योगः, अमद्यपोऽमांसाशीच स्यात्, एतेच मद्यमांसे लोकागमप्रतीते एव, ततश्च यत्केचनाभिदधति-आरनालारिष्ठाद्यपि संधानाद् ओदनाद्यपि प्राण्यङ्गत्वात्त्याज्यमिति, तदसत्, अमीषांमद्यमांसत्वायोगात्, लोकशास्त्रयोरप्रसिद्धत्वात्, संधानप्राण्यङ्गत्वतुल्यत्वचोदना त्वसाध्वी, अतिप्रसङ्गदोषात्, द्रवत्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमनादिप्रसङ्गादित्यलं प्रसङ्गेन, अक्षरगमनिकामात्रप्रक्रमात् / तथा अमत्सरी च न परसंपवेषी च स्यात्, तथा अभीक्ष्णं पुनः पुनः पुष्टकारणाभावे निर्विकृतिकश्च निर्गतविकृतिपरिभोगश्च भवेत्, अनेन परिभोगोचितविकृतीनामप्यकारणे प्रतिषेधमाह, तथा अभीक्ष्णं गमनागमनादिषु, विकृतिपरिभोगेऽपि चान्ये, किमित्याह- कायोत्सर्गकारी भवेत् ईर्यापथप्रतिक्रमणमकृत्वान किञ्चिदन्यत् कुर्याद्, तदशुद्धतापत्तेरिति भावः / तथा स्वाध्याययोगे वाचनाद्युपचारव्यापार आचामाम्लादौ प्रयतः अतिशय-॥४३३ // 0 देवा उत्सन्नं सातवेदनां वेदयन्ति। (r) भिक्षाग्राही एकत्र करोति द्वितीयश्च द्वयोरुपयोगम् / 0 संसृष्टो हस्तः संसृष्टं मात्रकं सावशेषं द्रव्यम्। (r) तक्रे शुभेऽशुभे इत्युक्तेस्तक्रम्, आदिना दध्यादि।

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466