Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 435 // किं मे परो पासइ किंच अप्पा, किं वाऽहं खलिअंन विवज्जयामि / इच्चेव सम्मं अणुपासमाणो, अणागयं नो पडिबंध कुज्जा // सूत्रम् 13 // जत्थेवपासे कइ दुप्पउत्तं, कारण वाया अदुमाणसेणं। तत्थेव धीरोपडिसाहरिज्जा, आइन्नओ खिप्पमिव क्खलीणं॥सूत्रम् 14 // जस्सेरिसा जोग जिइंद्दिअस्स, धिईमओसप्पुरिसस्स निच्चं। तमाहुलोए पडिबुद्धजीवी, सोजीअई संजमजीविएणं।सूत्रम् 15 // अप्पाखलुसययंरक्खिअव्वो, सव्विंदिएहिं सुसमाहिएहिं। अरक्खिओजाइपहं उवेइ सुरक्खिओ, सव्वदुहाण मुच्चइ॥सूत्रम्१६॥ त्तिबेमि॥ विवित्तचरिआ चूला समत्ता॥२॥॥इइ दसवेआलिअंसुत्तंसमत्तं // असंक्लिष्टैः समंवसेदित्युक्तमत्र विशेषमाह-कालदोषाद्न यदि लभेत न यदिकथञ्चित् प्राप्नुयात् निपुणं संयमानुष्ठानकुशलं सहायं परलोकसाधनद्वितीयम्, किंविशिष्टमित्याह- गुणाधिकं वा ज्ञानादिगुणोत्कटं वा, गुणतः समं वा तृतीयार्थे पञ्चमी गुणैस्तुल्यं वा, वाशब्दाद्धीनमपि जात्यकाञ्चनकल्पं विनीतंवा, ततः किमित्याह- एकोऽपि संहननादियुक्तः पापानि पापकारणान्यसदनुष्ठानानि विवर्जयन् विविधमनेकैः प्रकारैः सूत्रोक्तैः परिहरन् विहरेदुचितविहारेण कामेषु इच्छाकामादिषु असज्यमानः सङ्गमगच्छन्नेकोऽपि विहरेत्, नतु पार्श्वस्थादिपापमित्रसङ्गं कुर्यात्, तस्य दुष्टत्वात्, तथा चान्यैरप्युक्तं-वरं विहां सह | पन्नगर्भवेच्छठात्मभिर्वा रिपुभिः सहोषितुम् / अधर्मयुक्तैश्चपलैरपण्डितैर्न पापमित्रैः सह वर्तितुं क्षमम्॥१॥ इहैव हन्युर्भुजगा हिरोषिताः, धृतासयश्छिद्रमवेक्ष्य चारयः / असत्प्रवृत्तेन जनेन संगतः, परत्र चैवेह च हन्यते जनः॥२॥ तथा- परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत्। आत्मानं योऽभिसंधत्ते, सोऽन्यस्मै स्यात्कथं हितः?॥३॥ तथा- बह्महत्या सुरापानं, स्तेयं गुर्वङ्गनागमः। महान्ति पातकान्याहुरेभिश्च सह संगमम्॥४॥इत्यलं प्रसङ्गेनेति सूत्रार्थः॥१०॥विहारकालमानमाह-संवत्सरं वापिअत्र संवत्सरशब्देन वर्षासुचातुर्मासिको द्वितीया विविक्तचर्या, चूलिका, सूत्रम् 10-16 विहारचर्याविशेषोऽसीदनगुणोपाय:शास्त्रोपसंहारउपदेशसर्वस्वञ्च। // 435 //

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466