Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 430 // भाष्यम् 63 गुणाचा संयतश्चातुर्मासिकादावुपवासंकारितः, स तदाराधनया मृत एव, ऋषिघातिकाऽहमित्युद्विग्ना सा तीर्थकरं पृच्छामीति गुणा- द्वितीया वर्जितदेवतया नीता श्रीसीमन्धरस्वामिसमीपम्, पृष्टो भगवान्, अदुष्टचित्ताऽघातिकेत्यभिधाय भगवतेमांचूडांग्राहितेति। विविक्तचर्या, चूलिका, इदमेव विशेष्यते- यच्छ्रुत्वे ति यच्छुत्वाऽऽकर्ण्य सुपुण्यानां कुशलानुबन्धिपुण्ययुक्तानां प्राणिनां धर्मे अचिन्त्यचिन्तामणिकल्पे चारित्रधर्मे उत्पद्यते मतिः संजायते भावतः श्रद्धा / अनेन चारित्रं चारित्रबीजं चोपजायत इत्येतदुक्तं भवतीति सूत्रार्थः॥१॥ अभिसम्बन्धः। सूत्रम् 1-4 एतद्धि प्रतिज्ञासूत्रम्, इह चाध्ययने चर्यागुणा अभिधेयाः, तत्प्रवृत्तौ मूलपादभूतमिदमाह- अनुस्रोतःप्रस्थिते नदीपूरप्रवाह प्रतिज्ञाचर्यापतितकाष्ठवद् विषयकुमार्गद्रव्यक्रियानुकूल्येन प्रवृत्ते बहुजने तथाविधाभ्यासात् प्रभूतलोके तथाप्रस्थानेनोदधिगामिनि, किमित्याह- प्रतिस्रोतोलब्धलक्ष्येण द्रव्यतस्तस्यामेव नद्यां कथञ्चिद्देवतानियोगात्प्रतीपस्रोतःप्राप्तलक्ष्येण, भावतस्तु विषयादिवैपरीत्यात्कथंचिदवाप्तसंयमलक्ष्येण प्रतिस्रोत एव दुरपाकरणीयमप्यपाकृत्य विषयादि संयमलक्ष्याभिमुखमेव आत्मा / जीवो दातव्यः प्रवर्त्तयितव्यो भवितुकामेन संसारसमुद्रपरिहारेण मुक्ततया भवितुकामेन साधुना, न क्षुद्रजनाचरितान्युदाहरणीकृत्यासन्मार्गप्रवणंचेतोऽपिकर्त्तव्यम्, अपित्वागमैकप्रवणेनैव भवितव्यमिति, उक्तंच- निमित्तमासाद्य यदेव किश्चन, स्वधर्ममार्ग विसृजन्ति बालिशाः। तपःश्रुतज्ञानधनास्तु साधवो, न यान्ति कृच्छ्रे परमेऽपि विक्रियाम् // 1 // तथा- कपालमादाय विपन्नवाससा, वरं / द्विषद्वेश्मसमृद्धिरीक्षिता / विहाय लज्जां न तु धर्मवैशसे, सुरेन्द्रता(सा)र्थेऽपि समाहितं मनः॥ 2 // तथा- पापं समाचरति वीतघृणो जघन्यः, प्राप्यापदं सघृण एव विमध्यबुद्धिः / प्राणात्ययेऽपि न तु साधुजनः स्ववृत्तं, वेला समुद्र इव लवयितुं समर्थः // 3 // इत्यलं. प्रसङ्गेनेति सूत्रार्थः॥२॥अधिकृतमेव स्पष्टयन्नाह- अनुस्रोतःसुखो लोकः उदकनिम्नाभिसर्पणवत्प्रवृत्त्याऽनुकूलविषयादिसुखो लोकः, कर्मगुरुत्वात्, प्रतिस्रोत एव तस्माद्विपरीतः आश्रवः इन्द्रियजयादिरूपः परमार्थपेशल: कायवाङ्गनोव्यापारः।। // 430 //

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466