Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 452
________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 428 // नरकमनुप्राप्तस्येत्यर्थः दुःखोपनीतस्य सामीप्येन प्राप्तदुःखस्य क्लेशवृत्तेः एकान्तक्लेशचेष्टितस्य सतो नरक एव पल्योपमं क्षीयते / प्रथमा सागरोपमंच यथाकर्मप्रत्ययम्, किमङ्गपुनर्ममेदंसंयमारतिनिष्पन्नं मनोदुःखंतथाविधक्लेशदोषरहितं?, एतत्क्षीयत एव, एतच्चिन्तनेन रतिवाक्य नोत्प्रव्रजितव्यमिति सूत्रार्थः॥१५॥ विशेषेणैतदेवाह-न मम चिरं प्रभूतकालंदुःखमिदं संयमारतिलक्षणं भविष्यति, किमित्यत चूलिका, सूत्रम् आह-अशाश्वती प्रायो यौवनकालावस्थायिनी भोगपिपासा विषयतृष्णा जन्तोः प्राणिनः, अशाश्वतीत्व एव कारणान्तरमाह- 15-18 नचेच्छरीरेणानेनापयास्यतिन यदि शरीरेणानेन करणभूतेन वृद्धस्यापि सतोऽपयास्यति, तथापि किमाकुलत्वं?, यतोऽपयास्यति उपदेशो पसंहारौ। जीवितपर्ययेण जीवितस्यापगमेन-मरणेनेत्येवं निश्चितः स्यादिति सूत्रार्थः॥१६॥ अस्यैव फलमाह- तस्ये ति साधोः एवं उक्तेन, आत्मा तु तुशब्दस्यैवकारार्थत्वात् आत्मैव भवेत् निश्चितो दृढः यः स त्यजेद्देहं क्वचिद्विघ्न उपस्थिते, न तु धर्मशासनं न पुनर्धर्माज्ञामिति, तंतादृशं धर्मे निश्चितंन प्रचालयन्ति संयमस्थानान्न कम्पयन्ति इन्द्रियाणि चक्षुरादीनि / निदर्शनमाह- उत्पतद्वाता इव संपतत्पवना इव सुदर्शनं गिरि मेरुम्, एतदुक्तं भवति- यथा मेरुंन वाताश्चालयन्ति तथा तमपीन्द्रियाणीति सूत्रार्थः॥१७॥ उपसंहरन्नाह- इत्येवं अध्ययनोक्तं दुष्प्रजीवित्वादि संप्रेक्ष्य आदित आरभ्य यथावदृष्ट्वा बुद्धिमान्नरः सम्यग् बुद्ध्युपेतः आयमुपायं विविधं विज्ञाय आयः सम्यग्ज्ञानादेः उपाय:- तत्साधनप्रकारः कालविनयादिर्विविधः- अनेकप्रकारस्तं ज्ञात्वा, किमित्याहकायेन वाचाऽथ मनसा-त्रिभिरपिकरणैर्यथाप्रवृत्तस्त्रिगुप्तिगुप्तःसन् जिनवचनं अर्हदुपदेशं अधितिष्ठेत् यथाशक्त्या तदुक्तैकक्रियापालनपरोभूयात्, भावायसिद्धौ तत्त्वतो मुक्तिसिद्धेः / ब्रवीमीति पूर्ववदिति सूत्रार्थः॥१८॥ उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववदेव / समाप्तं रतिवाक्याध्ययनमिति // 1 // // इति सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्तौ प्रथमा रतिवाक्यचूलिका समाप्ता। // 428 //

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466