________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 393 // गुणेहि साहू अगुणेहिऽसाहू, गिण्हाहि साहू गुण मुंचऽसाहू। विआणिआ अप्पगमप्पएणं, जो रागदोसेहिं समोस पुज्जो // सूत्रम् 11 // तहेव डहरं च महल्लगंवा, इत्थीं पुमं पव्वइअंगिहिं वा।नो हीलए नोऽवि अखिंसजा, थंभंच कोहं च चएस पुजो।सूत्रम् 12 नवममध्ययन विनयसमाधिः, तृतीयोद्देशकः सूत्रम् 8-15 विनीतस्य पूज्यत्वोपदर्शनम्। जे माणिआ सययं माणयंति, जत्तेण कन्नं व निवेसयंति। ते माणए माणरिहे तवस्सी, जिइंदिए सच्चरएस पुज्जो॥ सूत्रम् 13 // तेसिं गुरूणं गुणसायराणं, सुच्चाण मेहावि सुभासिआई। चरे मुणी पंचरए तिगुत्तो, चउक्कसायावगए स पुजो।सूत्रम् 14 // गुरुमिह सययं पडिअरिअमुणी, जिणमयनिउणे अभिगमकुसले। धुणिअरयमलं पुरेकडं, भासुरमउलं गई वइ॥सूत्रम् 15 // त्तिबेमि॥विणयसमाहीए तइओ उद्देसो समत्तो॥३॥ किंच- समापतन्त एकीभावेनाभिमुखं पतन्तः, क इत्याह-वचनाभिघाताः खरादिवचनप्रहाराः कर्णगताः सन्तः प्रायोऽनादिभवाभ्यासात् दौर्मनस्यं दुष्टमनोभावं जनयन्ति, प्राणिनामेवंभूतान् वचनाभिघातान् धर्म इतिकृत्वा सामायिकपरिणामापन्नो न त्वशक्त्यादिना परमानशूरो दानसंग्रामशूरापेक्षया प्रधानः शूरो जितेन्द्रियः सन् यः सहते न तु तैर्विकारमुपदर्शयति स पूज्य इति सूत्रार्थः॥८॥तथा- अवर्णवादं च अश्लाघावादं च परामखस्य पृष्ठत इत्यर्थः प्रत्यक्षतश्च प्रत्यक्षस्य च प्रत्यनीकां अपकारिणी चौरस्त्वमित्यादिरूपां भाषां तथा अवधारिणी अशोभन एवायमित्यादिरूपां अप्रियकारिणीं च श्रोतुर्पतनिवेदनादिरूपां भाषां वाचं न भाषेत सदा यः कदाचिदपि नैव ब्रूयात्स पूज्य इति सूत्रार्थः॥९॥तथा- अलोलुप आहारादिष्वलुब्धः अकुहक इन्द्रजालादिकुहकरहितः अमायी कौटिल्यशून्यः अपिशुनश्चापिनो छेदभेदकर्ता अदीनवृत्तिः आहाराद्यलाभेऽपि शुद्धवृत्तिः (ग्रन्थाग्रं // 393 //