Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 420
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 396 // समाधि. स्थानम् शब्दार्थो भावनीयः॥ एतदेव श्लोकेन संगृह्णाति- विनये यथोक्तलक्षणे श्रुते अङ्गादौ तपसि बाह्यादौ आचारे च मूलगुणादौ, नवममध्ययन चशब्दस्य व्यवहित उपन्यासः, नित्यं सर्वकालं पण्डिताः सम्यक्परमार्थवेदिनः, किं कुर्वन्तीत्याह-अभिरमयन्ति अनेकार्थ- विनयसमाधिः, त्वादाभिमुख्येन विनयादिषु युञ्जते आत्मानं जीवम्, किमिति?, अस्योपादेयत्वात्, क एवं कुर्वन्तीत्याह- ये भवन्ति जितेन्द्रिया चतुर्थोद्देशकः सूत्रम् 2 जितचक्षुरादिभावशत्रवः, त एव परमार्थतः पण्डिता इति प्रदर्शनार्थमेतदिति सूत्रार्थः // 1 // विनयचउव्विहा खलु विणयसमाही भवइ, तंजहा- अणुसासिजंतो सुस्सूसइ 1 सम्मं संपडिवज्जइ 2 वेयमाराहइ 3 न य भवइ अत्तसंपग्गहिए 4 चउत्थं पयं भवइ / भवइ अइत्थ सिलोगो-पेहेइ हिआणुसासणं, सुस्सूसईतंच पुणो अहिट्ठए।नयमाणमएण मज्जई, विणयसमाहि आययट्ठिए।सूत्रम् 2 // विनयसमाधिमभिधित्सुराह- चतुर्विधः खलु विनयसमाधिर्भवति, तद्यथे त्युदाहरणोपन्यासार्थः, अणुसासिज्जंतो इत्यादि, 'अनुशास्यमानः तत्र तत्र चोद्यमानः शुश्रूषति तदनुशासनमर्थितया श्रोतुमिच्छति 1, इच्छाप्रवृत्तितः, तत् सम्यक् संप्रतिपद्यते सम्यग्- अविपरीतमनुशासनतत्त्वं यथाविषयमवबुद्ध्यते 2, स चैवं विशिष्टप्रतिपत्तेरेव वेदमाराधयति, वेद्यतेऽनेनेति वेदःश्रुतज्ञानं तद्यथोक्तानुष्ठानपरतया सफलीकरोति 3, अत एव विशुद्धप्रवृत्तेः न च भवत्यात्मसंप्रगृहीतः आत्मैव सम्यक् प्रकर्षण गृहीतो येनाहं विनीतः सुसाधुरित्येवमादिना स तथाऽनात्मोत्कर्षप्रधानत्वाद्विनयादेः, न चैवंभूतो भवतीत्यभिप्रायः, चतुर्थं / पदं भवती त्येतदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणापेक्षया चतुर्थमिति, भवति च अत्र श्लोकः अत्रेति विनयसमाधौ श्लोकः 8 // 396 // छन्दोविशेषः॥सचायं-प्रार्थयते हितानुशासनं इच्छतीहलोकपरलोकोपकारिणमाचार्यादिभ्य उपदेशम्, शुश्रूषती त्यनेकार्थत्वाद्यथाविषयमवबुध्यते, तच्चावबुद्धं सत्पुनरधितिष्ठति-यथावत् करोति, न च कुर्वन्नपि मानमदेन मानगर्वेण माद्यति मदं याति

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466