Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 411 // सम ज्ञातपुत्रवचनं भगवन्महावीरवर्धमानवचनं आत्मसमान् आत्मतुल्यान्मन्येत षडपि कायान् पृथिव्यादीन्, पञ्च चे ति चशब्दोऽप्यर्थः दशममध्ययन पश्चापि स्पृशति सेवते महाव्रतानि पञ्चाश्रवसंवृतश्च द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षुरिति सूत्रार्थः॥५॥ सभिक्षुः, सूत्रम् 6-10 चत्तारि वमे सया कसाए, धुवजोगी हविज्ज बुद्धवयणे। अहणे निजायरूवरयए, गिहिजोगं परिवज्जए जे स भिक्खू॥सूत्रम् 6 // भिक्षुस्वरूप: सम्मद्दिट्ठी सया अमूढे, अत्थि हुनाणे तवे संजमे आतवसाधुणइ पुराणपावगं, मणवयकायसुसंवुडे जे स भिक्खू॥सूत्रम् 7 // तहेव असणं पाणगंवा, विविहंखाइमसाइमंलभित्ता। होही अट्ठो सुए परेवा, तं न निहे न निहावए जेस भिक्खू।सूत्रम् 8 // सुखदुःखः। तहेव असणं पाणगंवा, विविहंखाइमसाइमंलभित्ता। छंदिअसाहम्मिआण भुंजे, भुच्चा सज्झायरए जे स भिक्खू॥सूत्रम् // न यवुग्गहिअंकहं कहिज्जा, न य कुप्पे निहुइंदिए पसंते। संजमे धुवं जोगेण जुत्ते, उवसंते अविहेडए जेस भिक्खू॥सूत्रम् 10 // किं च-चतुरः क्रोधादीन् वमति तत्प्रतिपक्षाभ्यासेन सदा सर्वकालं कषायान्, ध्रुवयोगी च-उचितनित्ययोगवांश्च भवति, बुद्धवचन इति तृतीयार्थे सप्तमी, तीर्थकरवचनेन करणभूतेन, ध्रुवयोगी भवति यथागममेवेति भावः, अधनः चतुष्पदादिरहितः निर्जातरूपरजतो निर्गतसुवर्णरूप्य इति भावः, गृहियोगं मूर्च्छया गृहस्थसंबन्धं परिवर्जयति सर्वैः प्रकारैः परित्यजति यः सह भिक्षुरिति सूत्रार्थः॥६॥तथा- सम्यग्दृष्टिः भावसम्यग्दर्शनी सदा अमूढः अविप्लुतः सन्नेवं मन्यते- अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि तपश्च बाह्याभ्यन्तरकर्ममलापनयनजलकल्पं संयमश्च नवकर्मानुपादानरूपः, इत्थं च दृढभावस्तपसा धुनोति पुराणपापं भावसारया प्रवृत्त्या मनोवाक्कायसंवृतः तिसृभिर्गुप्तिभिर्गुप्तो यः स भिक्षुरिति सूत्रार्थः // 7 // तथैवे ति पूर्वर्षिविधानेन अशनं पानं च प्रागुक्तस्वरूपं तथा विविधं अनेकप्रकारं खाद्यं स्वाद्यं च प्रागुक्तस्वरूपमेव लब्ध्वा प्राप्य, किमित्याहभविष्यति अर्थः प्रयोजनमनेन श्वः परश्वो वेति तद् अशनादि न निधत्ते न स्थापयति स्वयं तथा न निधापयति न स्थापयत्यन्यैः // 41

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466