Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 440
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 416 // प्रथमा रतिवाक्य चूलिका, नियुक्तिः 359-361 द्रव्यभावरतिः। ॥अथ प्रथमा रतिवाक्यचूलिका // अधुनौघतश्चडे आरभ्यते, अनयोश्चायमभिसंबन्धः- इहानन्तराध्ययने भिक्षुगुणयुक्त एव भिक्षुरुक्तः,सचैवंभूतोऽपिकदाचित् कर्मपरतन्त्रत्वात् कर्मणश्च बलवत्त्वात् सीदेद्, अतस्तत्स्थिरीकरणं कर्त्तव्यमिति तदर्थाधिकारवचूडाद्वयमभिधीयते, तत्र चूडाशब्दार्थमेवाभिधातुकाम आह नि०-दव्वे खेत्ते काले भावम्मि अचूलिआय निक्खेवो / तं पुण उत्तरतंतं सुअगहिअत्थं तु संगहणी॥३५९॥ 9 नामस्थापने क्षुण्णत्वादनादृत्याह- द्रव्ये क्षेत्रे काले भावेच द्रव्यादिविषयः चूडाया निक्षेपो न्यास इति तत्पुनश्चूडाद्वयं उत्तरतन्त्रं दशवैकालिकस्य आचारपञ्चचूडावत्, एतच्चोत्तरतन्त्रं श्रुतगृहीतार्थमेव दशवैकालिकाख्यश्रुतेन गृहीतोऽर्थोऽस्येति विग्रहः, यद्येवमपार्थकमिदम्, नेत्याह- संग्रहणी तदुक्तानुक्तार्थसंक्षेप इति गाथार्थः॥३५९॥ द्रव्यचूडादिव्याचिख्यासयाऽऽह नि०-दव्वे सच्चित्ताई कुक्कुडचूडामणीमऊराई। खेत्तंमिलोगनिक्कुड मंदरचूडा अकूडाई॥३६०॥ द्रव्य इति द्रव्यचूडा आगमनोआगमज्ञशरीरेतरादि, व्यतिरिक्ता त्रिविधा सचित्ताद्या सचित्ता अचित्ता मिश्रा च, यथासंख्यं दृष्टान्तमाह-कुक्कुटचूडा सचित्ता मणिचूडा अचित्ता मयूरशिखा मिश्रा। क्षेत्र इति क्षेत्रचूडा लोकनिष्कुटा उपरिवर्तिनः, मन्दरचूडा च पाण्डुकम्बला कूटादयश्च तदन्यपर्वतानाम्, क्षेत्रप्राधान्यात्, आदिशब्दादधोलोकस्य सीमन्तकः तिर्यग्लोकस्य मन्दर ऊर्ध्वलोकस्येषत्प्राग्भारेति गाथार्थः / / 360 / / नि०- अइरित्त अहिगमासा अहिगा संवच्छरा अकालंमि। भावे खओवसमिए इमा उचूडा मुणेअव्वा // 361 // अतिरिक्ता उचितकालात् समधिका अधिकमासकाः प्रतीताः, अधिकाः संवत्सराश्च षष्ट्यब्दाद्यपेक्षया काल इति कालचूडा, // 416 //

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466