Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ प्रथमा श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 418 // रतिवाक्य चूलिका, नियुक्तिः |365-366 | रत्यभिधानोपदर्शनम्। नियुक्ति: 367 | उपसंहारः। हितकारिण्येव विपाकसुन्दरत्वादिति गाथार्थः // 364 // दान्तिकयोजनामाह नि०- अट्ठविहकम्मरोगाउरस्स जीअस्स तह तिगिच्छाए। धम्मे रई अधम्मे अरई गुणकारिणी होइ / / 365 / / अष्टविधकर्मरोगातुरस्य ज्ञानावरणीयादिरोगेण भावग्लानस्य जीवस्य आत्मनः तथा तेनैव प्रकारेण चिकित्सायां संयमरूपायां प्रक्रान्तायामस्नानलोचादिना पीडाभावेऽपि धर्मे श्रुतादिरूपे रतिः आसक्तिः अधर्म तद्विपरीते अरतिः अनासक्तिर्गुणकारिणी भवति, निर्वाणसाधकत्वेनेति गाथार्थः // 365 // एतदेव स्पष्टयति नि०- सज्झायसंजमतवे वेआवच्चे अझाणजोगे ।जो रमइनोरमइ अस्संजमम्मि सो वच्चई सिद्धिं // 366 // स्वाध्याये- वाचनादौ संयमे- पृथिवीकायसंयमादौ तपसि- अनशनादौ वैयावृत्त्ये च-आचार्यादिविषये ध्यानयोगे चधर्मध्यानादौ यो रमते स्वाध्यायादिषु सक्त आस्ते, तथा न रमते न सक्त आस्ते असंयमे प्राणातिपातादौ स व्रजति सिद्धिं गच्छति मोक्षम् / इह च संयमतपोग्रहणे सति स्वाध्यायादिग्रहणं प्राधान्यख्यापनार्थमिति गाथार्थः॥३६६॥उपसंहरन्नाह नि०- तम्हा धम्मे रइकारगाणि अरइकारगाणि उ(य) अहम्मे / ठाणाणि ताणि जाणे जाई भणिआई अज्झयणे // 367 // तस्माद् धर्मे चारित्ररूपे रतिकारकाणि रतिजनकानि अरतिकारकाणि च अरतिजनकानि च अधर्मे असंयमे स्थानानि तानि वक्ष्यमाणानि जानीयात् यानि भणितानि प्रतिपादितानि इह अध्ययने प्रक्रान्त इति गाथार्थः // 367 // उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादि पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं इह खलु भो पव्वइएणं उप्पन्नदुक्खेणं संजमे अरइसमावन्नचित्तेणं ओहाणुप्पेहिणा अणोहाइएणं चेव हयरस्सिगयंकुसपोयपडागाभूआई इमाइं अट्ठारस ठाणाई सम्मं संपडिलेहिअव्वाइं भवंति-तंजहा- हंभो! दुस्समाए दुप्पजीवी 1, लहुसगा इत्तरिआ

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466