Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 403 // शाक्यभिक्षुप्रभृतयो हि मिथ्यादृष्टयः अतत्त्वाभिनिवेशिनः प्रशमादिलिङ्गशून्याः, त्रसस्थावराणां प्राणिनां पृथिव्यादीनां / दशममध्ययन द्वीन्द्रियादीनांच, अत्र पृथिव्यादयः स्थावराः द्वीन्द्रियादयस्त्रसाः, नित्यं वधकरणरताः-सदैतदतिपाते सक्ताः, कथमित्यत्राह- सभिक्षुः, अब्रह्मचारिणः संचयिनश्च यतः, अतोऽप्रधानत्वाव्यभिक्षवः, चशब्दस्य व्यवहित उपन्यास इति गाथार्थः // 337 // एते नियुक्तिः 338 लिङ्गिद्रव्यचाब्रह्मचारिणः संचयादेवेति संचयमाह भिक्षोःसावद्यनि०-दुपयचउप्पयधणधनकुविअतिअतिअपरिग्गहे निरया। सच्चित्तभोइ पयमाणगा अउद्दिट्ठभोई अ॥३३८॥ परत्वम्। नियुक्ति: 339 द्विपदं- दास्यादि चतुष्पदं- गवादि धनं-हिरण्यादि धान्य- शाल्यादि कुप्यं- अलिञ्जरादि एतेषु द्विपदादिषु क्रमेण मनो कुतीर्थिकालक्षणादिना करणत्रिकेण त्रिकपरिग्रहे-कृतकारितानुमतपरिग्रहे निरताः-सक्ताः। न चैतदनार्ष-विहारान् कारयेद्रम्यान्वासयेच्च ब्रह्मचारि कथनं बहुश्रुतान् इतिवचनात्, सद्भूतगुणानुष्ठायिनो नेत्थंभूता इत्याशङ्कयाह- सचित्तभोजिनः, तेऽपि मांसाप्कायादिभोजिनः, भावभिक्षुतदप्रतिषेधात्, पचन्तश्चस्वयंपचास्तापसादयः, उद्दिष्टभोजिनश्च सर्व एव शाक्यादयः, तत्प्रसिद्ध्या तपस्विनोऽपि, पिण्डविशु निक्षेपाश। द्ध्यपरिज्ञानादिति गाथार्थः // 338 // त्रिकत्रिकपरिग्रहे निरता इत्येतद्व्याचिख्यासुराह नि०- करणतिए जोअतिए सावज्जे आयहेउपरउभए। अट्ठाणट्ठपवत्तेते विज्जा दव्वभिक्खुत्ति // 339 // करणत्रिक इति 'सुपां सुपो भवन्ती'ति करणत्रिकेण मनोवाक्कायलक्षणेन योगत्रितय इति कृतकारितानुमतिरूपे सावद्ये सपापे आत्महेतोः- आत्मनिमित्तं देहाधुपचयाय, एवं परनिमित्तं-मित्राद्युपभोगसाधनाय एवमुभयनिमित्तं-उभयसाधनार्थम्, 8 // 403 // एवमर्थायात्माद्यर्थं अनर्थाय वा-विना प्रयोजनेन आर्तध्यानचिन्तनखरादिभाषणलक्षवेधनादिभिः प्राणातिपातादौ प्रवृत्तान्तत्परान् तानेवंभूतान् विद्याद्-विजानीयात् द्रव्यभिक्षूनिति, प्रवृत्ताश्चैवं शाक्यादयः, तद्रव्यभिक्षव इति गाथार्थः॥ 339 //

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466