________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 403 // शाक्यभिक्षुप्रभृतयो हि मिथ्यादृष्टयः अतत्त्वाभिनिवेशिनः प्रशमादिलिङ्गशून्याः, त्रसस्थावराणां प्राणिनां पृथिव्यादीनां / दशममध्ययन द्वीन्द्रियादीनांच, अत्र पृथिव्यादयः स्थावराः द्वीन्द्रियादयस्त्रसाः, नित्यं वधकरणरताः-सदैतदतिपाते सक्ताः, कथमित्यत्राह- सभिक्षुः, अब्रह्मचारिणः संचयिनश्च यतः, अतोऽप्रधानत्वाव्यभिक्षवः, चशब्दस्य व्यवहित उपन्यास इति गाथार्थः // 337 // एते नियुक्तिः 338 लिङ्गिद्रव्यचाब्रह्मचारिणः संचयादेवेति संचयमाह भिक्षोःसावद्यनि०-दुपयचउप्पयधणधनकुविअतिअतिअपरिग्गहे निरया। सच्चित्तभोइ पयमाणगा अउद्दिट्ठभोई अ॥३३८॥ परत्वम्। नियुक्ति: 339 द्विपदं- दास्यादि चतुष्पदं- गवादि धनं-हिरण्यादि धान्य- शाल्यादि कुप्यं- अलिञ्जरादि एतेषु द्विपदादिषु क्रमेण मनो कुतीर्थिकालक्षणादिना करणत्रिकेण त्रिकपरिग्रहे-कृतकारितानुमतपरिग्रहे निरताः-सक्ताः। न चैतदनार्ष-विहारान् कारयेद्रम्यान्वासयेच्च ब्रह्मचारि कथनं बहुश्रुतान् इतिवचनात्, सद्भूतगुणानुष्ठायिनो नेत्थंभूता इत्याशङ्कयाह- सचित्तभोजिनः, तेऽपि मांसाप्कायादिभोजिनः, भावभिक्षुतदप्रतिषेधात्, पचन्तश्चस्वयंपचास्तापसादयः, उद्दिष्टभोजिनश्च सर्व एव शाक्यादयः, तत्प्रसिद्ध्या तपस्विनोऽपि, पिण्डविशु निक्षेपाश। द्ध्यपरिज्ञानादिति गाथार्थः // 338 // त्रिकत्रिकपरिग्रहे निरता इत्येतद्व्याचिख्यासुराह नि०- करणतिए जोअतिए सावज्जे आयहेउपरउभए। अट्ठाणट्ठपवत्तेते विज्जा दव्वभिक्खुत्ति // 339 // करणत्रिक इति 'सुपां सुपो भवन्ती'ति करणत्रिकेण मनोवाक्कायलक्षणेन योगत्रितय इति कृतकारितानुमतिरूपे सावद्ये सपापे आत्महेतोः- आत्मनिमित्तं देहाधुपचयाय, एवं परनिमित्तं-मित्राद्युपभोगसाधनाय एवमुभयनिमित्तं-उभयसाधनार्थम्, 8 // 403 // एवमर्थायात्माद्यर्थं अनर्थाय वा-विना प्रयोजनेन आर्तध्यानचिन्तनखरादिभाषणलक्षवेधनादिभिः प्राणातिपातादौ प्रवृत्तान्तत्परान् तानेवंभूतान् विद्याद्-विजानीयात् द्रव्यभिक्षूनिति, प्रवृत्ताश्चैवं शाक्यादयः, तद्रव्यभिक्षव इति गाथार्थः॥ 339 //