________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 402 // नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यभिक्षुमाह- द्रव्य इति द्रव्यभिक्षुः आगमादिः आगमनोआगमज्ञशरीरभव्यशरीरतद्व्यतिरिक्तै- दशममध्ययन कभविकादिभेदभिन्नः, अन्योऽपि च पर्यायो भेदः अयं द्रव्यभिक्षोर्वक्ष्यमाणलक्षण इति गाथार्थः // 333 // सभिक्षुः, नियुक्तिः नि०- भेअओ भेअणं चेव, भिंदिअव्वं तहेव य। एएसिं तिण्डंपि अ, पत्तेअपरूवणं वोच्छं // 334 // 334-335 भेदकः पुरुषः भेदनं चैव परश्वादि भेत्तव्यं तथैव च काष्ठादीति भावः / एतेषां त्रयाणामपि भेदकादीनां प्रत्येकं पृथक्पृथक् भिक्षुनिक्षेप निरूक्तादि प्ररूपणां वक्ष्य इति गाथार्थः // 334 // एतदेवाह द्वाराणि। नि०-जह दारुकम्मगारो भेअणभित्तव्वसंजुओ भिक्खू। अन्नेवि दव्वभिक्खूजे जायणगा अविरया अ॥३३५ // नियुक्तिः यथा दारुकर्मकरो वर्धक्यादिः भेदनभेत्तव्यसंयुक्तः सन्- क्रियाविशिष्टविदारणादिदारुसमन्वितो द्रव्यभिक्षुः, द्रव्यं 336-337 लिङ्गिद्रव्यभिनत्तीतिकृत्वा, तथाऽन्येऽपि द्रव्यभिक्षवः- अपारमार्थिकाः, क इत्याह- ये याचनका भिक्षणशीला अविरताश्च अनिवृत्ताश्च भिक्षोःसावद्यपापस्थानेभ्य इति गाथार्थः॥ 335 // एते च द्विविधाः- गृहस्था लिङ्गिनश्चेति, तदाह परत्वम्। नि०-गिहिणोऽविसयारंभग उज्जुप्पन्नं जणं विमग्नता। जीवणिअदीणकिविणा ते विजा दव्वभिक्खुत्ति // 336 // गृहिणोऽपि सकलत्रा अपि सदारंभका नित्यमारम्भकाः षण्णां जीवनिकायानामृजुप्रज्ञं जनं अनालोचकं विमृगयन्तःअनेकप्रकारं द्विपदादि भूमिदेवा वयं लोकहितायावतीर्णा इत्यभिधाय याचमानाः, द्रव्यभिक्षणशीलत्वाइव्यभिक्षवः, एते. च धिग्वर्णाः, तथा ये च जीवनिकायै जीवनिकानिमित्तं दीनकृपणाः कार्पटिकादयो भिक्षामटन्ति तान् विद्याद् विजानीयाव्यभिक्षूनिति, द्रव्यार्थं भिक्षणशीलत्वादिति गाथार्थः // 336 // उक्ता गृहस्थद्रव्यभिक्षवः, लिङ्गिनोऽधिकृत्याह नि०- मिच्छट्ठिी तसथावराण पुढवाइबिंदिआईणं / निच्चं वहकरणरया अबंभयारी असंचइआ॥३३७॥ // 402 //