Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 399 // 4-7 तपः समाध्याचार रीहः सन् यथा मोक्ष एव भवतीति चतुर्थं पदं भवति। भवति चात्र श्लोक इति पूर्ववत् // स चायं- जिनवचनरत आगमे सक्तः नवममध्ययनं अतिन्तिनः न सकृत्किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता प्रतिपूर्णः सूत्रादिना, आयतमायतार्थिक इत्यत्यन्तं मोक्षार्थी विनयसमाधिः, चतुर्थोद्देशकः आचारसमाधिसंवृत इति आचारे यः समाधिस्तेन स्थगिताश्रवद्वारः सन् भवति दान्त इन्द्रियनोइन्द्रियदमाभ्यां भावसंधकः भावो सूत्रम् मोक्षस्तत्सन्धक आत्मनो मोक्षासन्नकारीति सूत्रार्थः॥५॥ सर्वसमाधिफलमाह-अभिगम्य विज्ञायासेव्य च चतुरः समाधीन् / अनन्तरोदितान्, सुविशुद्धो मनोवाक्कायैः, सुसमाहितात्मा सप्तदशविधे संयमे, एवंभूतो धर्मराज्यमासाद्य विपुलहितसुखावह पुन रिति विपुलं- विस्तीर्णं हितं तदात्वे आयत्यां च पथ्यं सुखमावहति-प्रापयति यत्तत् तथाविधं करोत्यसौ साधुः पदं- समाधिस्थानं क्षेम-शिवं आत्मन इत्यात्मन एव न त्वन्यस्य इत्यनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति सूत्रार्थः॥६॥एतदेव स्पष्टयतिजातिमरणात् संसारान्मुच्यते असौ सुसाधुः इत्थंस्थं चेती दंप्रकारमापन्नमित्थं इत्थं स्थितमित्थंस्थं- नारकादिव्यपदेशबीज वर्णसंस्थानादि तच्च त्यजति सर्वशः सर्वैः प्रकारैरपुनर्ग्रहणतया एवं सिद्धो वा कर्मक्षयात्सिद्धो भवति शाश्वतः अपुनरागामी सावशेषकर्मा देवो वा अल्परतः कण्डूपरिगतकण्डूयनकल्परतरहितः महर्द्धिकः अनुत्तरवैमानिकादिः / ब्रवीमीति पूर्ववदिति सूत्रार्थः, उक्तोऽनुगमः, नयाः पूर्ववत् // 7 // इति चतुर्थः॥४॥ चतुर्थोद्देशकः समाप्तः॥ स्थानम्। ॥सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्ती नवममध्ययनं विनयसमाध्याख्यं समाप्तमिति॥

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466