Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 422
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् | // 398 // नवममध्ययनं | विनयसमाधिः, चतुर्थोद्देशकः सूत्रम् 5-7 समाध्याचार स्थानम्। इहलोकनिमित्तं लब्ध्यादिवाञ्छया तपःअनशनादिरूपं अधितिष्ठेत् न कुर्याद्धर्मिलवत् 1, तथा न परलोकार्थं जन्मान्तरभोगनिमित्तं तपोऽधितिष्ठेद्ब्रह्मदत्तवत्, एवं न कीर्तिवर्णशब्दश्लाघार्थ मिति सर्वदिग्व्यापी साधुवादः कीर्तिः एकदिग्व्यापी वर्णः, अर्द्धदिग्व्यापी शब्दः, तत्स्थान एव श्लाघा, नैतदर्थं तपोऽधितिष्ठेत्, अपि तु नान्यत्र निर्जरार्थ मिति न कर्मनिर्जरामेकां विहाय तपोऽधितिष्ठेत्, अकामः सन् यथा कर्मनिरैव फलं भवति तथाऽधितिष्ठेदित्यर्थः चतुर्थं पदं भवति / भवति चात्र श्लोक इति पूर्ववत् / स चायं-विविधगुणतपोरतो हि नित्यं- अनशनाद्यपेक्षयाऽनेकगुणं यत्तपस्तद्रत एव सदा भवति निराशो निष्प्रत्याश इहलोकादिषु निर्जरार्थिकः कर्मनिर्जरार्थी, स एवंभूतस्तपसा विशुद्धेन धुनोति अपनयति पुराणपापं चिरन्तनं कर्म, नवं च न बध्नात्येवं युक्तः सदा तपःसमाधाविति सूत्रार्थः॥४॥ चउब्विहा खलु आयारसमाही भवइ, तंजहा- नो इहलोगट्ठयाए आयारमहिट्ठिज्जा 1, नो परलोगट्ठयाए आयारमहिट्ठिज्जा 2, नो कित्तिवण्णसद्दसिलोगट्ठयाए आयारमहिट्ठिज्जा 3, नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिट्ठिज्जा ४चउत्थं पयं भवइ। भवइ अइत्थ सिलोगो-जिणवयणरए अतिंतिणे, पडिपुन्नाययमाययट्ठिए।आयारसमाहिसंवुडे, भवइ अदंते भावसंधए।सूत्रम् 5 // अभिगम चउरोसमाहिओ, सुविसुद्धोसुसमाहिअप्पओ। विउलहिअंसुहावहं पुणो, कुव्वइ असोपयखेममप्पणो॥सूत्रम्६॥ जाइमरणाओ मुच्चइ, इत्थंथं च चएइ सव्वसो। सिद्धे वा हवइ सासए, देवे वा अप्परए महड्डिए।सूत्रम् // त्तिबेमि॥चउत्थो उद्देसो समत्तो॥४॥विणयसमाहीणामज्झयणंसमत्तं // 9 // उक्तस्तपःसमाधिः, आचारसमाधिमाह- चतुर्विधः खल्वाचारसमाधिर्भवति, तद्यथे त्युदाहरणोपन्यासार्थः, नेहलोकार्थमित्यादि चाचाराभिधानभेदेन पूर्ववद्यावन्नान्यत्र आर्हतैः अर्हत्संबन्धिभिर्हेतुभिरनाश्रवत्वादिभिः आचारं मूलगुणोत्तरगुणमयमधितिष्ठेन्नि // 398 //

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466