Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 391 // साम्प्रतं तृतीय आरभ्यते, इह च विनीतः पूज्य इत्युपदर्शयन्नाह- आचार्य सूत्रार्थप्रदंतत्स्थानीयं वाऽन्यं ज्येष्ठार्यम्, किमि- नवममध्ययन त्याह- अग्निमिव तेजस्कायमिव आहिताग्निः ब्राह्मणः शुश्रूषमाणः सम्यक्सेवमानः प्रतिजागृयात् तत्तत्कृत्यसंपादनेनोपचरेत् / / विनयसमाधिः, तृतीयोद्देशकः आह- यथाऽऽहिताग्निरित्यादिना प्रागिदमुक्तमेव, सत्यम्, किं तु तदाचार्यमेवाङ्गीकृत्य इदं तु रत्नाधिकादिकमप्यधि सूत्रम् कृत्योच्यते, वक्ष्यति च-रायणीएसुविणय'मित्यादि, प्रतिजागरणोपायमाह- आलोकितं निरीक्षितं इङ्गितमेव च अन्यथावृत्ति- 1-7 विनीतस्य लक्षणं ज्ञात्वा विज्ञायाचाीयं यः साधुः छन्दः अभिप्रायमाराधयति / यथा शीते पतति प्रावरणावलोकने तदानयने, इङ्गिते पूज्यत्वोवा निष्ठीवनादिलक्षणेशुण्ठ्याद्यानयनेन स पूज्यः स इत्थंभूतःसाधुः पूजार्हः, कल्याणभागिति सूत्रार्थः॥१॥प्रक्रान्ताधिकार पदर्शनम्। एवाह- आचारार्थं ज्ञानाद्याचारनिमित्तं विनयं उक्तलक्षणं प्रयुक्ते करोति यः शुश्रूषन् श्रोतुमिच्छन्, किमयं वक्ष्यतीत्येवम् / तदनु तेनोक्ते सति परिगृह्य वाक्यं आचार्गीयं ततश्च यथोपदिष्टं यथोक्तमेव अभिकाङ्क्षन् मायारहितः श्रद्धया कर्तुमिच्छन् विनयं प्रयुङ्क्ते, अतोऽन्यथाकरणेन गुरुं त्वि ति आचार्यमेव नाशातयति न हीलयति यः स पूज्य इति सूत्रार्थः॥२॥ किंचरत्नाधिकेषु ज्ञानादिभावरत्नाभ्युच्छ्रितेषु विनयं यथोचितं प्रयुङ्क्ते करोति, तथा डहरा अपि च ये वयःश्रुताभ्यां पर्यायज्येष्ठाः। चिरप्रव्रजितास्तेषु विनयं प्रयुङ्क्ते, एवं च यो नीचत्वे गुणाधिकान् प्रति नीचभावे वर्त्तते सत्यवादी अविरुद्धवक्ता तथा अवपातवान् वन्दनशीलो निकटवर्ती वा एवं च यो वाक्यकरो गुरुनिर्देशकरणशीलः स पूज्य इति सूत्रार्थः॥३॥ किं चअज्ञातोञ्छं परिचयाकरणेनाज्ञातः सन् भावोञ्छं गृहस्थोद्धरितादि चरति अटित्वाऽऽनीतं भुङ्क्ते, न तु ज्ञातस्तद्बहुमतमिति, एतदपि विशुद्धं उद्गमादिदोषरहितम्, न तद्विपरीतम्, एतदपि यापनार्थं संयमभरोद्वाहिशरीरपालनाय नान्यथा समुदानंच उचितभिक्षालब्धं च नित्यं सर्वकालं न तूञ्छमप्येकत्रैव बहुलब्धं कादाचित्कं वा, एवंभूतमपि विभागतः अलब्ध्वा अनासाद्य न // 391 //

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466