Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् / / / 372 // नवममध्ययनं विनयसमाधिः, प्रथमोद्देशकः नियुक्तिः 309 अभिसम्बन्धोविनयनिक्षेपाश्च। नियुक्तिः 310-312 भावविनयः। // अथ नवममध्ययनं विनयसमाध्याख्यम्॥ ॥नवमाध्यने प्रथमोद्देशकः॥ अधुना विनयसमाध्याख्यमारभ्यते, अस्य चायमभिसंबन्धः- इहानन्तराध्ययने निरवद्यं वच आचारे प्रणिहितस्य भवतीति तत्र यत्नवता भवितव्यमित्येतदुक्तम्, इह त्वाचारप्रणिहितोयथोचितविनयसंपन्न एव भवतीत्येतदुच्यते, उक्तंच-आयारपणिहाणंमि, से सम्मं वट्टई बुहे / णाणादीण विणीए जे, मोक्खट्ठा निम्विगिच्छए॥१॥ इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च विनयसमाधिरिति द्विपदं नाम, तन्निक्षेपायाह नि०-विणयस्स समाहीए निक्खेवो होइ दोण्हवि चउक्को। दव्वविणयंमि तिणिसो सुवण्णमिच्चेवमाईणि॥३०९॥ विनयस्य प्रसिद्धतत्त्वस्य समाधेश्च प्रसिद्धतत्त्वस्यैव निक्षेपो- न्यासो भवति द्वयोरपि चतुष्को नामादिभेदात्, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यविनयमाह- द्रव्यविनये ज्ञशरीरभव्यशरीरव्यतिरिक्ते तिनिशो वृक्षविशेष उदाहरणम्, स रथाङ्गादिषु यत्र यत्र यथा यथा विनीयते तत्र तत्र तथा तथा परिणमति, योग्यत्वादिति / तथा सुवर्णमित्यादीनि कटककुण्डलादिप्रकारेण विनयनाद् द्रव्याणि द्रव्यविनयः, आदिशब्दात्तत्तद्योग्यरूप्यादिपरिग्रह इति गाथार्थः॥३०९॥साम्प्रतं भावविनयमाह नि०- लोगोवयारविणओ अत्थनिमित्तं च कामहेउं च। भयविणय मुक्खविणओ विणओखलु पंचहा होइ // 310 // नि०- अन्भुट्ठाणं अंजलि आसणदाणं अतिहिपूआय। लोगोवयारविणओ देवयपूआय विहवेणं // 311 // नि०- अब्भासवित्तिछंदाणुवत्तणं देसकालदाणं च / अब्भुट्ठाणं अंजलिआसणदाणं च अत्थकए // 312 // (r) आचारप्रणिधाने स सम्यग्वर्तते बुधः / ज्ञानादिषु विनीतो यो मोक्षार्थं निर्विचिकित्सकः // 1 // // 372 //

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466