Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 397
________________ श्रीदशवैकालिकं श्रीहारिक वृत्तियुतम् // 373 // नवममध्ययनं विनयसमाधिः, प्रथमोद्देशक: नियुक्ति: 313 भावविनयः। नियुक्तिः |314-316 पञ्चविधमोक्षविनयः। नि०- एमेव कामविणओ भए अनेअव्वमाणुपुव्वीए। मोक्खंमिऽवि पंचविहो परूवणा तस्सिमा होइ // 313 // लोकोपचारविनयो लोकप्रतिपत्तिफल:अर्थनिमित्तं च अर्थप्राप्त्यर्थं च कामहेतुश्च कामनिमित्तश्च तथा भयविनयो भयनिमित्तो मोक्षविनयो मोक्षनिमित्तः, एवमुपाधिभेदाद्विनयः खलु पञ्चधा पञ्चप्रकारोभवतीतिगाथासमासार्थः॥३१०॥व्यासार्थाभिधित्सया तुलोकोपचारविनयमाह- अभ्युत्थानं तदुचितस्यागतस्याभिमुखमुत्थानं अञ्जलिः विज्ञापनादौ, आसनदानंचगृहागतस्य प्रायेण, अतिथिपूजा चाहारादिदानेन 'एष' इत्थंभूतो लोकोपचारविनयः, देवतापूजा च यथाभक्ति बल्याधुपचाररूपा विभवेने ति यथाविभवं विभवोचितेति गाथार्थः॥ 311 / उक्तो लोकोपचारविनयः, अर्थविनयमाह- अभ्यासवृत्तिः नरेन्द्रादीनां समीपावस्थानं छन्दोऽनुवर्तनं अभिप्रायाराधनं देशकालदानं च कटकादौ विशिष्टनृपतेः प्रस्तावदानम्, तथाऽभ्युत्थानमञ्जलिरासनदानं च नरेन्द्रादीनामेव कुर्वन्ति अर्थकृते अर्थार्थमिति गाथार्थः॥ 312 // उक्तोऽर्थविनयः, कामादिविनयमाह- एवमेव यथाऽर्थविनय उक्तोऽभ्यासवृत्त्यादिस्तथा कामविनयः भये चेति भयविनयश्च ज्ञातव्यो विज्ञेयः आनुपूर्व्या परिपाट्या , तथाहिकामिनो वेश्यादीनां कामार्थमेवाभ्यासवृत्त्यादि यथाक्रमं सर्वं कुर्वन्ति प्रेष्याश्च भयेन स्वामिनामिति, उक्तौ कामभयविनयौ, मोक्षविनयमाह- मोक्षेऽपि मोक्षविषयो विनयः पञ्चविधः पञ्चप्रकारः प्ररूपणा निरूपणा तस्यैषा भवति वक्ष्यमाणेति गाथार्थः॥ 313 // नि०-दसणनाणचरित्ते तवे अतह ओवयारिए चेव / एसोअमोक्खविणओ पंचविहो होइ नायव्यो॥३१४॥ नि०-दव्वाण सव्वभावा उवइट्ठाजे जहा जिणवरेहिं / ते तह सद्दहइ नरोदसणविणओ हवइ तम्हा॥३१५॥ नि०- नाणं सिक्खइ नाणं गुणेइ नाणेण कुणइ किच्चाई। नाणी नवं न बंधइ नाणविणीओ हवइ तम्हा / / 316 // // 373 //

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466