SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् / / 374 // नि०-अट्ठविहं कम्मचयं जम्हा रित्तं करेइ जयमाणो। नवमन्नं च न बंधड़ चरित्तविणओ हवइ तम्हा // 317 // नवममध्ययन नि०- अवणेइ तवेण तमं उवणेइ असग्गमोक्खमप्पाणं / तवविणयनिच्छयमई तवोविणीओ हवइ तम्हा // 318 // विनयसमाधिः, प्रथमोद्देशकः नि०- अह ओवयारिओ पुण दुविहो विणओ समासओ होइ / पडिरूवजोगजुंजण तह य अणासायणाविणओ॥३१९ / / नियुक्तिः नि०- पडिरूवो खलु विणओ काइअजोए य वाइमाणसिओ। अट्ठ चउव्विह दुविहो परूवणा तस्सिमा होइ / / 320 // 317-322 पञ्चविधनि०- अब्भुट्ठाणं अंजलि आसणदाणं अभिग्गह किई अ।सुस्सूसणमणुगच्छण संसाहण काय अट्टविहो / 321 // मोक्षविनयः। नि०- हिअमिअअफरुसवाई अणुवीईभासि वाइओ विणओ। अकुसलचित्तनिरोहो कुसलमणउदीरणा चेव / / 322 // दर्शनज्ञानचारित्रेषु दर्शनज्ञानचारित्रविषयः तपसि च तपोविषयश्च तथा औपचारिकश्चैव प्रतिरूपयोगव्यापारश्चैव, एष तु, मोक्षविनयो- मोक्षनिमित्तः पञ्चविधो भवति ज्ञातव्य इति गाथासमासार्थः॥ 314 // व्यासार्थे दर्शनविनयमाह- द्रव्याणां धर्मास्तिकायादीनां सर्वभावाः सर्वपर्यायाः उपदिष्टाः कथिता 'ये' अगुरुलघ्वादयो यथा येन प्रकारेण जिनवरैः तीर्थकरैः तान् / भावान् तथा तेन प्रकारेण श्रद्धत्ते नरः, श्रद्दधानश्च कर्म विनयति यस्माद्दर्शनविनयो भवति तस्माद्, दर्शनाद्विनयो दर्शनविनय इति गाथार्थः // ३१५॥ज्ञानविनयमाह- ज्ञानं शिक्षति अपूर्वं ज्ञानमादत्ते, ज्ञानं गुणयति गृहीतं सत्प्रत्यावर्त्तयति, ज्ञानेन करोति / कृत्यानि संयमकृत्यानि, एवं ज्ञानी नवं कर्म न बध्नाति प्राक्तनं च विनयति यस्मात् ज्ञानविनीतो ज्ञानेनापनीतकर्मा भवति तस्मादिति गाथार्थः॥३१६॥चारित्रविनयमाह- अष्टविधं अष्टप्रकारं कर्मचयं कर्मसंघातं प्रारबद्धं यस्माद् रिक्तं करोति तुच्छतापादनेनापनयति यतमानः क्रियायां यत्नपरस्तथा नवमन्यं च कर्मचयं न बध्नाति यस्मात् चारित्रविनय इति चारित्राद्विनयचारित्रविनयः चारित्रेण विनीतकर्मा भवति तस्मादिति गाथार्थः॥ 317 // तपोविनयमाह- अपनयति तपसा तमः अज्ञानं // 374 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy